SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६३६-५६४६ । षोडश उद्देशकः पंचमे अणेसणादी, छठे कप्पो व पदम वितिया वा । भग्गवो ति मि जाओ, अपरिणो मेहुणं पि वए ॥५६४१॥ पंचमे त्ति वते प्रणेसणिज्जं गेहंतस्स परिग्गहो भवति, छठे त्ति रातीभोयणे प्रद्धाणं कप्पं भुजंतस्स रातीभोयणभंगो भवति । पढमो प्ति-खुहापरीसहो बितिग्रो पिवासापरीसहो तेहिं प्रातुरो राति भुजेज्ज वा पिएज्ज वा, एगवतभंगे सव्ववयभगो ति काउं मेधुणं पि सेवेज्जा । अहवा - अपरिणतो प्रबुद्धधम्मत्तणमो दिया रातो सत्थे वञ्चमाणे का इयानिमित्तं उसक्को, अगारी ति काइ उसक्का, अप्पसागारिए तं पडिसेवेज्ज ॥५६४१॥ रिया इति अस्य व्याख्या - रीयादसोधि रत्ति, भासाए उच्चसद्दवाहरणं । ण य आदाणुस्सग्गे, सोहए काया व ठाणादि ॥५६४२॥ रामो इरियासमिई न सोहेइ । भासासमिइए वि असमियो पथाइविप्पणढे उच्चसद्देण वाहरेजा। रामणाममिति ण संभवति, रातो दिवसतो वा प्रद्धाण पढमबितियपरीसहाउरो एसणं पेलेज्जा । आदाणणिखेवममितीए ठाणणिसीदणाणि वा करेंतो रातो ण सोहेति । काइयाहिररिट्ठवणं पि करेंतो थंडिल्लं पि ण सोहेति ॥५६४२॥ एसा सव्वा संजमविराहणा। इमा प्रायविराहणा - वाले तेणे तह सावए य विसमे य खाण कंटे य । अकम्हा भय प्रातसमुत्थं रत्तिं मग्गे भवे दोसा ॥५६४३।। सम्पादी वाला तेसु डसिज्जति, उवकरणसरीरतेणा ते उवकरणं संजतं वा हरेज्जा, सीहादिसावरण खज्जति, विसमे पडियस्स अण्णतरगा य विराहणा हवेज्जा, खाणकंटए वा वि सप्पो हवेजा, अकस्माद् भयं अहेतुकं भवति, राम्रो मग्गे वि एते दोसा, किमुत पंथे ॥५६४३॥ इमं बितियपदं - कप्पति तु गिलाणट्ठा, रतिं मग्गो तहेव संझाए । पंथो य पुव्वदिट्ठो, प्रारक्खिनो पुश्वभणितो य ॥५६४४॥ प्रारक्खिगो त्ति दंडवासिगो, पुवामेवं भण्णति अम्हे गिलाणादिकारणेण रातो गमिस्सामो, म। किचि छल काहिसि । प्रगुणाते गच्छति, सेसं कंठं ॥५:४४।। मग्ग त्ति गतं । इदाणि पंथो भण्णति - दुविहो य होइ पंथो, छिण्णद्धाणंतरं अछिण्णं च । छिण्णे ण होइ किंची, अछिण्णे पल्लीहि वइगाहिं ।।५६४५।। इमो विधी - छिण्णण अछिण्णण व, रत्तिं गुरुगा तु दिवसतो लहुगा। उद्दद्दरे पवज्जण, सुद्धपदे सेवती जं च ॥५६४६।। १ गा० ५५६८।२ गा० ५६३५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy