SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०० समाष्टा-चूणिके मिशीपसूत्रे [सूत्र १६-२४ वसम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए । णिक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा ॥५५६०॥ जो वत्तस्स भिवखुस्स गमो सो गमो गणावच्छेदए पायरियाणं । इमं णाणत्तं - जइ णाण-दसण. णिमित्तं गच्छति प्रप्पणोय से प्रायरियो संविग्गो तस्स पासे णिक्विविउं गच्छं प्रप्पबितितो ततितो वा गच्छति । प्रह से अप्पणो प्रायरियो प्रसंविगो तो ते साधू जति तस्स पासि णिक्सिविसं गच्छति तो सेण ते चत्ता भवंति, तम्हा ण णिविखयव्वा यन्वः । तेण ते जेण तेण पगारेण ते य घेत्तुं जत्थ गतो तत्थ पढमं अप्पाणं णिक्खिवति, पच्छा भणति - "जहा भे अहं, तहा भे इमे वि" । "तम्मि ते पच्छा" तस्स सिस्ता भवति ॥५५१०॥ णिक्खिवणा अप्पाणो परे य संतेसु तस्स ते देसि । संघाडगं असंते, सो वि ण वावारऽणापुच्छा ॥५५६१॥ जदा अप्पा परो य णिक्खित्तो तदा तस्स वि प्रायरियस्स किं वा जाया ?, जति से संति ति पप्पणो य सहाया पहुप्पंति ताहे तेण तस्स चेव दायवा, असंतेसु संघाडगं एग देति, प्रवसेसा अप्पणा गेण्हति । प्रह सव्वहा असहातो सव्वे वि गेहति, तेण वि से कायब्वं, तस्स गुरुस्स प्रणापुच्छाए सो ते ण वावारेति ॥५५६१॥ आयरियं गिहिभूयं प्रोसणं वा जत्थ पेच्छति तत्थिमं भणति - श्रोहावित-उस्सण्णे, भण्णति अणाहओ विणा वयं तुम्भे । कमसीसमसागरिए, दुप्पडियरगं जतो तिण्हं ॥५५६२॥ पुव्वदं कंठ । पोसण्णस्म पुव्वगुरुस्स कमा पादा सिरेण तेसु णिवडति भसागारिए । सीसो भणति - "तस्स प्रसंजयम्स कहं चलणेसु णिवडिज्जई"। पायरियो भणति - "दुप्पडियायं जतो तिह" दुक्खं उवकारिस्स पच्चुवकारो किज्जति, तं जहा - माता पिउणो, सामिन, घम्मायरियस्स । अतो तस्स पादेसु वि पडिज्जति, ण दोसो ।।५५६२।। किं च - जो जेण जम्मि ठाणम्मि, ठावित्रो दंसणे व चरणे वा । सो तं तो चुयं तम्मि चेव कातं भवे निरिणो ॥५५६३।। सो सीसो तेण प्रायरिएण णाणादिसु ठविप्रो, इदाणि सो प्रायरियो ततो गाणादिभावामो चुतो, तं चुनं सो सीसो तेसु चेव णाणादिसु ठवेंतो गिरण्णो भवति ।।५५६२॥ जे भिक्खू वुग्गहवक्ताणं असणं वा पाणं वा खाइमं वा साइमं वा देइ, देंतं वा साइज्जइ ॥सू०॥१६॥ जे भिक्खू बुग्गहवक्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ, पडिच्छंतं वा सातिज्जइ ।।सू०॥१७॥ जे भिक्खू वुग्गहवक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा साइज्जइ ॥सू०॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy