SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५८०-५५८६ ] षोडश उद्देशक: जति मेरा पाढेंया प्रत्थि गणं च बट्टावेतया तो एसो वि ण उद्दिसति, अण्णं च वट्टावगथेराणं पुण असति उद्दिसति ।। ५५८४।। सव्वे विप्रायरियं उद्दिसंता इमेरिसे आयरियं भोतु उद्दिसंति संविग्गमगीतत्थं, संविग्गं खलु रहेव गीयत्थं । श्रसंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा || ५५८५॥ तिविधं पि उद्दितस्स चउगुरुगा, ग्रहवा - काल-तव- उभएहि गुरुगा कायन्वा ।। १५८५।। एते उद्दिसु य प्रणाउट्टं तस्स इमं कालगतं पच्छितं सत्तरतं तवो होति, ततो घेतो पहात्रती । छेदे छिण्णपरिभाए, ततो मूलं तत्र दुगं ॥५५८६ ॥ सत्तदिवसे चउगुरुगं । ऋणे सत्तदिवसे छल्लहुं । प्रणे सत्तदिणे खम्गुरु ं । श्रष्णे सत्तदिणे छेदो । मूलं एक्कं दिणं, प्रगट्ठ एक्कदिणं । एक्कतीसइने दिणे पारंचिए । ग्रहवा द्वितितो इमो प्रदेसो-एक्कवीस दिवसे तो पूर्ववत् । तवोवरि सत्तदिवसे चउगुरु छेदो । सत्तदिवसे छलहुछेदो । अण्णे सत्तदिवसे छगुरुछेदो, ततो मूलऽगवदुपारंचिया पणयालीसइमे दिवसे । ग्रहवा छेदे ततितो प्रादेसो - पणगादि सत्त सत्त दिणेहि णेयब्वो, एत्थ छत्तीसुत्तरसत्त दिवसे पारंचियं च पावति । जम्हा एते दोसा तम्हा संविग्गो गीयत्थो उद्दिसियन्वो ।। ५५८६ ॥ बाणविरहियं वा, संविग्गं वा वि वयति गीयत्थं । चउरो वि अणुग्धाया, तत्थ वि आणादिणो दोसा ||५५८७ || εE एयं पि संविग्गगीयत्थं छट्टाणविरहयं । जति मामकं काहियं पासणियं संपसारियं उद्दिसावेति तो चउगुरुगा प्राप्पादिया दोसा ।। ५५८७ ।। डाणा जा णिति तव्विर हियका हिगादिया चउरो । ते वि य उद्दिसमाणो, छट्टाणगताण जे दोसा ॥५५८८|| गतार्था । एत्थ वि सत्तरतादितवच्छेदविसेसा य सव्वे भाणियव्वा । एतस्स इमो श्रववातो - गीयत्यस्स संविग्गस्स असति गीयत्थं प्रसंविग्गं पव्वज्जसुतेण एगपखियं उद्दिसति एवं कुलगणसंघिच्चयं पि, एवंपि ता प्रोसष्णो गतो ।। ५५८८ || हावित- कालगते, जाविच्छा ता तह उद्दिसावेंति । व्वत् तिविहे वी, नियमा पुण संगहडाए || ५५८६ ॥ जो प्रोहावितो सो सारूवितो लिंगत्थो गिहत्यो वा, मो विऽष्णेणं गवेसियन्वो, श्रप्पसागारियं च विष्णविवो, जाहे च्छति प्रवणाय श्रण्णं प्रायरियं इच्छति ताहे उद्दिसावेति । "प्रव्वत्तो तिविहो" पढमभंगवज्जा ततो भंगा, अहवा - तिविहो अन्वत्तो तिविहे वि कुले गण संघ य उद्दिसावेति । एतेसि दोन्ह वि पगाराणं उद्दिसावेतो णियमा संगणिमित्तं उद्दिसावेति । कालगए वि एस चैव विही, नवरं चोदण-तावणा णत्थि ।। ५५८६ ।। Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy