SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५६०-५५६६ ] षोडश उदेशक: जे भिक्खू वग्गहवक्ताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छतं वा साइज्जइ ॥सू०॥१६॥ जे भिक्खू वुग्गहवक्ताणं वसहिं देइ, देंतं वा साइज्जइ ॥०॥२०॥ जे भिक्खू वुग्गहवक्ताणं वसहिं पडिच्छ', पडिच्छंतं वा सातिज्जति ।।सू०॥२१॥ जे भिक्खू वुग्गहवक्कंताणं वसहिं अणुपदिसइ, अणुपविसंतं वा साइज्जइ ॥सू०॥२२॥ जे भिक्खू वुग्गहवक्कंताणं सज्झायं देइ, दंतं वा साइज्जइ ॥२०॥२३॥ जे भिक्खू वुग्गहवक्तार्ण सज्झायं पडिच्छाइ, पडिच्छंतं वा साइज्जइ ।।।॥२४॥ सव्वे सुत्ता भाणियव्वा - वुग्गहवक्कंताणं, जे भिक्खू असणमादि देज्जाहि । चउलहुग अट्टहा पुण, णियमा हि इमं अवक्कमणं ॥५५६४।। बुग्गहो कलहो, तं काउं प्रवक्कमति । एकग्गहणा तम्जातीयग्गहणमिति वचनात् अट्टहिं ठाहि गणाग्रो प्रवक्कमणे पाते - अन्भुज्जत ओहाणे, एक्केक्क-दुभेद होज्जऽवक्कमणं । णाणादिकारणं वा, वुग्गहो वा इहं पगतं ॥५५६५।। अन्भुज्जयं दुविधं - अब्भुज्जतमरणेण मन्मुज्जयविहारेण वा। मोहाणं दुविधं - विहारोधावणेण लिंगोधावणेण वा, गाणट्ठा प्रादिग्गहणातो दंसणचरित्तट्ठा य, बुग्गहेण वा । एते उच्चारितसरिस त्ति काउं इह वुग्गहेण पगतं, वुग्गहेण वुक्कता । वुग्गहो ति कलहो ति वा भंडणं ति वा विवादो सि वा एगटुं ।।५५६५॥ के पुण ते वुग्गहवक्कंता ?, इमे सत्त - बहुरयपदेस अव्वत्त समुच्छा दुग तिग अब द्धिया चेव । सत्तेते णिण्हगा खलु, बुग्गहो होंत वक्ता ॥५५६६।। जेट्ठा सुदंसण जमालिऽणोज्ज सावन्थि-तिंदुगुज्जाणे । पंचसया य सहस्सं, ढंकेण जमालि मोत्तूणं ।।५५६७।। रायगिहे गुणसिलए, वसु चोद्दसपुब्धि तीसगुत्तायो । आमलकप्पा णगरी, मित्तसिरी कूर पिउडाई ।।५५६८।। सेयविपोलासाढे, जोगे तदिवसहिययसूले य । सोधम्म-णलिणिगुम्मे, रायगिहे मुरियवलभद्दे ।।५५६६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy