SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५४६-५५५८ ] षोडश उद्देश: संभोगो वि तिहट्ठा इच्छिज्जइ, तंतहा णाणस्स दस गस्स चरित्तस्स । णाणसणट्टा जस्स उवसंपण्णो तम्मि सीयते ततो णिग्गमो भाणियम्यो, जहा प्रप्पणो गच्छाम्रो। चरित्तदा पुण जस्स उपसंपण्णो तस्स बरण प्रति सीदंतेसु इमो चउम्विहो विगप्पो। कहं पुण संकमति ?, चउभंगे। इमो चउभंगो - गच्छो सीदति, णो मायरियो । णो गच्छो, प्रायरियो । गच्छो वि, प्रायरियो वि । णो गम्छो, णो मायरियो । पढमे गच्छो सीदति ॥५५५४।। सो पुण इमेहि सीदति - __ पडिलेह दियतुयट्टण, णिक्खवणाऽऽयाण विणय सज्झाते । आलोय-ठवण-भत्तट्ठ-भास-पडलग-सेज्जातरादीसु ॥५५५॥ पडिलेहणा काले ण पहिलेहेंति, [ग] पडिलेहेति वा विवच्चासेण, [वा) ऊणातिरित्तमादिदोसेहि वा पडिले हेति । गुरुपरिणगिलाणसेहाण वा न पडिलेहेंति । निक्कारणे वा दिया तुटुंति । णिक्खवणे मादाणे वाण पडिलेहति, ण मज्जति, सत्तभंगा। विणयं प्रहारिहं या पयजति । सज्झाए सुत्तत्यपोरिसीमो प्रण करेंति, प्रकाले प्रसझाए वा करेंति । पक्खियादिसु प्रालोयणं ण पांजति, भतादि वा ण पालोएंति, दोसेहि वा प्रालोएंति, संखडिए वा भत्तं प्रालोएंति-णि रक्खतीत्यर्थः । ठवण कुलाणि वा ण ठवंति, ठविएसु पणापुच्छाए विसंति भत्तटुं । मंडलीए ण भंजति. वीसं भुजंति, दोसेहि वा भुजति, गुरुणो वा प्रणालोगेण भुजंति । प्रगारमासादिहिं भासंति, सावज भासंति । पडले हिं प्राणियं भिहां भुजति । सेज्जायरपिंडं वा भुजंति । मादिग्गहणेणं उग्गमउप्पादणेसणादोसेहि य गेहति ॥५५५५।। एवमादिएहिं गच्छं सोदंतं - चोदावेति गुरूण व, सीदंतं गणं सयं व चोदेति । आयरियं सीदंतं, सयं गणेणं व चोदावे ||५५५६॥ गच्छो सीयतो गुरुणा चोइज्जति. प्रप्पणा वा चोएनि, जे वा तहिं ण सीदति ते वा चोएति । बीयभगे प्रायरियं सीदतं सतं वा चोएति, गणो वा तं प्रायरियं चोएति ततियगे ॥५५५६।। दोणि वि विसीयमाने, सयं च जे वा तहिं ण सीदति । ठाणं ठाणासज्जतु, अणुलोमादीहि चोदावे ॥५५५७॥ दोषि वि जत्थ गच्छो पायरिपो य सीदति तत्य य सयं चोएति । जे वा तहिं ण सीयंति हि चोयावेति । "ठाणं ठाणासज्ज" ति मायरिय-उवम्झाय-पवत्ति-यर-गणावग्छ-भिक्खु-खुड्डा य महवा खर-मग्ममउय-कूरातरा वा बस्स बारिसी महा चोदणा जो वा जहा पोदणं गेहति सो तहा चोदेयन्वो ॥५५५५।। अपमाण भाणवेतो, प्रयापमाणस्स पक्ल उस्कोसो। लज्जाए पंच तिण्णि व. तह किंति व परिणते विवेगो ॥५५५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy