SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ६२ सभाष्य-पूर्णिके निशीथसूत्रे सव्वा प्रायरिए प्रणिते प्रप्पणा ततो र्णेति श्रणेगा एगो वा । जा एगस्स विधी सा प्रगाण वि दट्ठव्वा ।। ५५५१ ।। एगे तू वच्चंते, उग्गहवज्जं तु लभति सच्चित्तं । चरित जो तु ति सच्चित्तं णऽप्पिणे जाव || ५५४६ ॥ जो साहू वत्तो एगणितो वति सो परोवग्गहवज्जं सचित्तादिजं लभति तं प्रप्पणी 'समगिल्लस्स वा गुरुस, चरितस्स वा 'स्वपोरुषलक्षणचरितट्ठा पुण जो सहाम्रो नेति तत्थ सचितादि णेंतस्स जं सचित्तादि तंजाव ण समप्पेति ताव पूर्वाचार्यस्य भव्वत्तसहाए वि ण लभति पुरिल्लो, जदा पुण उवसंपण्णो समपितो वा तदा लभति, तक्कालानो वा चरितपरिचालणा ।। ५५४६|| एमेव गणात्रच्छे, तिविहो उ गमो उ होति णाणादी । आयरिय-उवज्झाए, एसेव य जवरि ते वत्ता || ५५५० ॥ जहा साधुस्स भणियं तहा गणावच्छेइयस्स तिविषो गमो णाणदंसणचरितट्ठा गच्छंतस्स, एवं भायरिउवज्झायाण वि । णवरं ते णियमा वता भवंति ॥५५५० ।। एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । गाणट्टं जो तु ती, सच्चित्तं नऽप्पणिज्जा वा ॥ ५५५१ | णवरं - ताम्रो णियमा ससहायाम्रो जो पुण तातो णेति सचित्तादी तस्स, समप्पियामु बाएंतस्स कोण तातो ति ?, पंचण्डं एगतरे, उग्गहवज्जं तु लभति सच्चित्तं । श्रपुच्छ टु पक्खे, इत्थीवग्गेण संविग्गे ॥५५५२ || संगतीतो जाणट्टा ति प्रायरिय उवज्झायो वा पवित्ती गणी वा येरो वा, एएसि पंचव्हं प्रणतरो गितो उम्गहवज्जं सचित्तादि लभति । इत्वी पुण णाणट्ठा बच्वंती प्रटुपकले प्रापुच्छति पायरियं उवज्झायं वसभं गच्छ वा । एवं संजतिवग्गे वि चउरो इत्योप्रो सत्थेण णेयव्वाम्रो, संविग्गो मीयत्थो परिणयवयो णेति । चरितट्ठा गयं ।। ५५५२।। तिहट्टा संकमणं, एवं संभोइएस जं भणितं । तेसऽसति अण्णसंभोइए वि वच्चेज्ज तिहट्ठा || ५५५३ || पाणातितिगस्ट्ठा एवं संक्रमणं संभोइएस भणियं संभोइयाण प्रसती मण्णसंभोइएस वि पाणातितिगस्सट्टा संकमति ।। ५५५३ ।। ग्रहवा- संभोगट्ठा संकमति 2 [ सूत्र- १५ - संभोगा वि हु तिहिं, कारणेहिं तत्थ चरणे इमो भेदो । संकमच उक्कमंगो, पढमे गच्छम्मि सीदंते || ५५५४ ॥ १ सेससिस्सस्स इत्यपि पाठः । २ लक्षणस्स अट्ठा चरित ट्ठा, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy