SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ षोडश उपदेशनः एयविहिमागयं तु, पडिच्छ श्रपडिच्छणे भवे लहुगा । हवा इमेहि श्रागत, एगादिपडिच्छणे गुरुगा ॥ ५५४४ || पूर्ववत् काव्यगाथा ५५४०–५५४८ ] एगे अपरिणते या अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे || ५५४५|| पूर्ववत् एतारिसं विप्रसज्ज, विप्पवासो गा कप्पति । सीसे श्ररिए या, पायच्छित्तं विहिज्जती ।। ५५४६ ॥ पूर्ववत् भवे कारणं ण पुच्छिज्जा वि बितियपदमसंविग्गे, संविग्गे चैव कारणागाढे । नाऊण तस्स भावं, अप्पणी भावं चणापुच्छा ॥ ५५४७॥ प्रायरियादी प्रसंविग्गा होज्ज, संविग्गा वा कारणं भागाढं महिडनकादि अवलंबित्ता न पुच्छेज्ज, तस्स वा भाव जाणेति, सुचिरेण वि ण विसज्जेति, अप्पणो वा भावं जाणति - "भ्रम्हं प्रच्छंतो अवस्सं सि (सी) दामि ", एवमादिकारणेहि भ्रणापुच्छिता वच्चेज्जा चरितट्ठा ५५४७ ।। ग्रह गुरु इत्थिदोसेहि सीएज्जा - सेज्जायरकप्पट्टी, चरितठवणाए अभिगया खरिया | सावित्र गिहत्थो, सो वि उवारण हरियव्वे ॥ ५५४८ || सेज्जायरस्स भूणिगा जोग्वण कप्पे ठिया, कप्पटुयं पडुब्ब प्रायरिएण चरितं ठवियं तं ' पडि सेवतीत्यर्थः । महवा - दुबक्लरिगा अभिगता सम्मद्दिट्ठी तं वा पडिसेवेति श्रहवा - प्रभिगते ति प्रासक्ता, सो पुण प्रायरिम्रो चरित्तवज्जितो वेसधारी वा बाहिकरणजुत्तो होज्जा । लिंगी वा सारूविगो बा सिद्धपुत्तो वा गित्यो वा होज्ज । लिंगधारी लिंगी । बाहिरन्तकरण वज्जितो सारूवी । ist क्किलवासधारी कच्छं ण बंघति प्रबंभचारी प्रभज्जगो भिक्लं हिन्इ । जो पुण मुंडी ससिहो सुक्कंबरधरो समज्जगो सो सिद्धपुत्तो, एयणाय रविकप्पे ठितो । ११ Jain Education International For Private & Personal Use Only - "उवाएण हरियब्यो” पुब्वं गुरु ं प्रणुकूलं भष्णति - इमामो सेताओो बच्चामो, जदा नेच्छति ताहे जत्थ सां पडिबद्धो सा पण्णविज्जति " एसो बहूणं माहारो, एवं विसज्जेहि, तुमं किंच मा महामोहकम्बं पगरेहि" । जति सा ठिया तो सुंदरं, ग्रह म ठाति तो सा विज्जमंतणिमितेहि माउट्टिज्जति वसीकञ्जति बा, प्रति विज्जादियाण प्रत्यं दाउ मोएंति, गुरुं य एगंते व भण्णमाणो सम्बहा प्रणिच्छतो पुम्वकमेणं राम्रो हरियो ||५५४८ ।। - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy