SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समाध्य-पूर्णिके निशीथसूत्रे [सूत्र-१५ चरित्तट्टगमणं दुविहं - देसदोसेहिं प्रायसमुत्यदोसेहि य । देस-दोसा दुविधा - एसणदोसा, इरिषदोसा य । मायसमुत्था दुविहा - गुरुदोसा, गच्छदोसा य । तत्व गच्छे जति मायसमुत्येहि चक्कवालसमारिवितहकरणेहिं सीएज तत्य पक्वं प्रापुच्छतो मच्छति, परतो गच्छइ ।।५५३९॥ इमे संजमोवधायदोसा, एतेसु उवदेसो - न गंतव्वं - जहियं एसणदोसा, पुरकम्मादी ण तत्थ. गंतव्वं । उदयपउरो व देसो, जहि तं चरियादिसंकिण्णो ॥५५४०॥ उदयप्रचुरः सिधुविषयवत्, परिद्राजिका कापालिका तच्चण्णगी भगवी च एवमादिचरगादीहिं जो माइण्णो विसनो तं पि ण गंतव्वं ॥५५४०॥ अह संजमविसए असिवादी कारणा होज्न ताहे असंजमखेत्तं पविट्ठा असिवादीहि गया पुण, तक्कज्जसमाणिया ततो णिति । आयरिए अणिते पुण, आपुच्छितु अप्पणा णेति ॥५५४१॥ मादिसद्दातो दुन्भिक्सपरचक्कादिया। "तक्कज्जसमाणिय" ति तम्मि संजमखेत्ते जया ते प्रसिवादिया फिट्टा ताहे तो प्रसंजमखित्तामो णिग्गंतव्वं । जइ मायरिमो केणइ पडिबंषेण सीयंतो वा णणिग्गच्छति तो जो एगो दो बहू वा प्रसीदंता ते पायरियं विधीए पुच्छिता अप्पणा णिग्गच्छति ॥५५४१।। णिग्गच्छणे इमा विधी दो मासे एसणाए, इत्थिं वज्जेज्ज अट्ठ दिवसाणि । ___ श्रातसमुत्थे दोसे, आगाढे एगदिवसं तु ॥५५४२॥ जत्थ एसणादोसा तत्थ जयणाए धणेसणिज्जं गिव्हतो वि दो मासे, मायरियं प्रापुच्छते वि उदिक्खति सहसा ण परिच्चयति, मह 'इत्यिसयझिगादि उवसम्गेति, मप्पणो य दढं चित्तं, तो अढदिवसे पापुच्छति । तप्परतो प्रणितेसु पप्पणा णिग्गच्छति । मह - इत्थीए प्रप्पणा अज्झोववष्णो तो एरिसे पायसमुत्ये प्रागाढे दोसे एगदिवसं पुच्छित्ता अणितेसु बितियदिवसे अप्पणा णीणेति ॥५५४२॥ सेज्जायरमादि सएज्झिया व अउत्थदोस उभए वा । आपुच्छति सण्णिहितं, सण्णातिगतो व तत्तो उ ॥५५४३॥ मह प्रप्पणा सेज्जातरीए सएग्झिगाए वा प्रतीव प्रज्झोववण्णो । "उभयए" वत्ति परोप्परमो तो जति सो मायरितो सणिहितो मापुच्छति, प्रसणिहिते पहिस्सयगमो सणादिभूमिगमो वा महा - सणिहितं साधु पुच्छित्ता ततो चैव गच्छति ॥५५४३॥ १ मा० इत्थी सेहमियादि इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy