SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५२७-५५३९ ] पोडस उद्देशकः हामो तुम्हे भा बोल करेजह।" "जग्गण" ति सोय पारिनो राम्रो किषि अक्साइगादि कहाविज्जति सुचिरं जेण णिसट्ठसुत्त बिज्जतो ण किंचि वेदति, ताहे संघारगे छोणं णेति, मह चेतेति विलवति वा ताहे "खित्तचित्तो" त्ति लोगस्स कहेयव्वं ॥५५३१॥ जिण्हयसंसग्गीए, बहुसो भण्णंतुवेह सो भणति । तुह किं ति वत्ति वच्चसु, गता-ऽऽगते णीणितो विहिणा ॥५५३२॥ मह बोडियाण णिण्हयाणं वा संसग्गी तेण ण गच्छति, बहुसो वि भणतो उवेहति - तुहिरको अच्छति । अहवा भणेज्ज - “जति हं णिण्हवगसंसग्गीए अच्छामि तो तुम्भं कि दुक्खति?, वह तुम्भे जतो भे गतव्वं, प्रहं ण गच्छामि", एस्थ वि सिस्सेण सिक्खषगतागतेण णिहगादि घेउं भायरिमो विहिणा जोणियम्वो ॥५५३२॥ एसा विही विसज्जिते, अविसज्जिए लहुग गुरुगमासो य । लहुगुरुग पडिच्छंते, आगतमविही इमो तु विही ॥५५३३॥ पडिच्छगस्स चउलहुप, सीसस्स च उगुरुगा, दोच्चं मापुच्छणे मासो, प्रगापुच्छे पागयं जा पडिच्छगं पडिच्छइ तो चउलहुं, पह सीस तो च उगुरुगा, एवं प्रविहिमागयस्स पच्छित्तं । इमा विही भण्णति ॥५५५३।। दसणपक्खे आयरिओवज्माए चेव सेसगाणं च । एक्केक्के पंचदिणे, अहवा पक्खेण सव्वे वि ॥५५३४।। दंसणभावगाण सत्थाण सिक्खगस्स गच्छंतस्स पक्खं मापुच्छणकालो, तत्थ प्रायरियं पंचदिणे, सेसा पंचदिणा। "अहवा - "पक्खेण सव्वे" ति बितियादेसो, दिणे दिणे सव्वे पुच्छति जाप पक्खो पुण्णो ॥५५३४॥ एतविहिमागतं तू, पडिच्छ अपडिच्छणे भवे लगा। अहवा इमेहि आगत, एगादिपडिच्छए गुरुगा ॥५५३५॥ एगे अपरिणए या, अप्पाहारे य धेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ।।५५३६।। एतारिसे विप्रोसेज्ज, विप्पवासो न कप्पती । सीसे भायरिए या, पायच्छित्तं विहिज्जती ॥५५३७।। बितियपदमसंविग्गे, संविग्गे चेव कारणागाढे । पाऊण तस्स भावं, होति तु गमणं अणापुच्छा ॥५५३८॥ गतार्थाः दंसणट्ठा गयं। इदाणि 'चरित्तटा - चरितद्व देस दुविहा, एसणदोसा य इत्थिदोसा य । गच्छम्मि विसीयंते, आतसमुत्थेहि दोसेहिं ॥५५३६॥ १गा०५४५८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy