SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८८ सभाष्य-चूर्णिके निशीषसूत्रे [सूत्र-१५ सो य पायरियो रसगिद्धो गोउलपिंडहतो, सति 'वि सामत्ये भण्णमाणो विण किं चि उत्तरं देति, एवमादि तेसि परतित्थियाणं पण्णवणतज्जर्ण असहमाणो सिस्सो प्रायरिए विधीए पुच्छति, जाहे विसज्जितो ताहे विहिणा गमो, सो य सुणेत्ता बहुस्सुमो जामो, प्रागमणं, पागतेण य पुव्वं पायरिया दट्ठन्वा, अण्णवसहीए सो ठाइ, जे तत्य पंडिया वादिपरिसं च गेहति, ते परिजियायत्ते करेति, ते रणो महाजणास वा पुरतो णिरुत्तरे करेति ॥५५२६॥ वादपरायणकुविया, जति पडिसेहेंति साहु लटुं च । अह चिरणुगतो अम्हं, मा से पवत्तं परिहवेह ।।५५२७॥ वादकरणे जिता कुविया जइ ते तं पायरियस्म निबंध पडिसेहेंति तो सुंदरं, प्रहवा - तत्य कोइ तुदो भणिज्ज - "एयस्स को दोसो ? एस प्रम्हं चिरणगतो, पुष्ववत्तं वट्टयं मा परिहवेह" ॥५५२७॥ श्रोहे वत्त अवत्ते, प्रामव्वे जो गमों तु गाणट्ठा । सो चेव दंसणट्ठा, पच्चागते हो इमो वऽण्णो ॥५५२८|| मोहविभागे नाणट्ठा संजयस्स वत्तस्स प्रवत्तस्स य जो सचित्तादियाण प्राभन्वाऽणाभन्वगमो भणिमो सो चेव असेसो दंसणट्टा गच्छंतस्स भवति, पच्चागते कते वादे जितेसु भिक्षुगादिसु भायरिर भणति-णीह एतत्तो तुन्भे ॥५५२८॥ जइ एवं भण्णमाणो णीति तो इमा विधी - कातूण य पणामं, छेदसुतस्स ददाहि पडिपुच्छं । अण्णत्थ वसहि जग्गण, तेसिं च निवेयणं काउं ॥५५२६॥ आयरियस्स पादे पणमित्ता भणति --'छेदसुयस्स ददाहि पडिपुच्छं" ति, अस्य व्याख्या सदं च हेउसत्थं, चऽहिज्जिो छेदसुत्त णटुं मे । एत्थ य मा असुयत्था, सुणेज्ज तो अण्णहिं वसिमो ॥५५३०॥ सद्दे त्ति व्याकरणं, हेतुसत्यं अक्खपादादि, एवमादि अहिजतो छेदसुत्तं णिसीहादि गटुं सुत्तमो प्रत्यमो तदुभमो वा, तस्स मे पडिपुच्छं देह । 'अण्णत्थ वसहि" ति अस्य व्याख्या - "एत्व में" पच्छद्ध । “एत्य बहुवसहीए मसुयत्या सेहा प्रगीता प्रपरिणामगा य, मा ते सुणेज्जा तो अण्णवसहीए ठामो, एवं ववएसेण णीणेति, ॥५५३०॥ अहवा - वसहीनो खेतमो वा णो इच्छह णिग्गंतुं । "रजग्गण तेसि णिवेदण" ति अस्य व्याख्या - खेत्तारक्खिनिवेयण, इतरे पुव्वं तु गाहिता समणा। जग्गविभो सो य चिरं, जह णिज्जंतो ण चेतेति ॥५५३१॥ भारक्खिगो त्ति दंडवासिगो, तस्स णिवेदिज्जति - "अम्हं मंदो पभू अत्यि, तं अम्हे रपणीए वेज्जमूलं नेहामो ति तुम्भे मा किं चि भणेज्जह", इतरे य भगीता समणा ते गमिया - "अम्हे प्रायरियं एवं १ गा० ५५२६ । २ गा० ५५२९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy