SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मायबापा ५५१७-५५२६ ] पोटश उद्देशकः एतेसि परावि सोलस इमे माउम्माता पिता माता भगिणी, एवं पिउणो वि चउरो, भाउपुत्तो धूया य, एवं भगिणी पुत्तभूयाण वि दो दो, एते सोलस, छ सोलस य बावीस, एते गालबद्धा, सुत्तोवसंपण्णो समति । खेतोवसंपण्णो बावीसं पुवपच्छसंयुया य मित्ता य लमति । सुहदुक्खी पुण बावीस पुवपच्छसंयुया य लभंति । मग्गोवसंपण्णतो एते सव्वे लमंति दिट्ठा भट्ठा य लभति । विणग्रोवसंपनाते सव्यं लभति, णवरं - विणयाणरिहस्स ग बंदणाविणयं पउंजति । ""सगे ठाण" ति-पठ जाए सुतेण य जो एगपक्स्सी पढम तत्य य उवसंपज्जति, पच्छा कुलेष सुएण य जो एमपसी, पच्छा सुएण य जो एगपक्षी, पंच्छ सुएण गणेण य जो एगपक्सो, तस्स वि पच्छा बितियभगेसु, पच्छा चउत्थभंगे, एवं उपसंपदाते ठायति । अहवा - "'सहाणे" त्ति - सुत्तत्थिस्स जम्स सुयं पत्थि तं सट्ठाणं एवं सुहदुक्खियस्स उत्प देयावच्चकरा पत्थि, खेत्तोवसंपदत्थिस्स जस्स वत्थभत्तादियं मत्यि, मग्गोवसंपदत्यिस्स जत्थ मम्गं पत्थि, विणयोवसंपदत्यिस्स जल विणयकरणं जुज्जति। एते मट्ठाणा एतेलु उवसंपदा॥५५२२॥ गाणटोवसंपदा गता। इदाणिं दंसणट्टा भण्णति । कहं वा दंसणट्ठा गम्मति !, उच्यते - कालियपुव्वगते वा, णिम्माअो जदि य अस्थि से सत्ती। दंसणदीवगहेडं, गच्छद अहवा इमेहिं तू ॥५५२३॥ कालियसुते पुष्वगयसुते वा जं वा जम्मि काले पतरति सुत्तं तम्मि सुतत्थतदुभएसुणिम्मातो ताहे बइ से दंसणदीवगेसु गहणधारणसत्ती परिष ताहे अपणो परस्स य दरिसणं दीवगत्ति दीप्तं करोति हेतुः कारणं तानि दर्शनविशोधनानीत्यर्थः । प्रहवा - इमेहिं कारणेहिं गच्छति ॥५५२३॥ मिक्खूगा जहि देसे, बोडिय-थलि निण्हएहि संसग्गी। . तेसिं पण्णवणं असहमाणे वीसज्जिते गमणं ॥५५२४॥ जत्थ गांमे गरे देसे वा भिक्खुग-बोडिय-निहगाण वा चली तत्य ते पायरिया ठिता, तेहिं सदि मायरियसंसग्गी- प्रीतिरित्यर्थः । ते य भिक्खुमादी अप्पणो सिदंतं पणति, सो य मापरिमो तेसि दक्सिणंण तुष्हिक्को मच्छति ॥५५२३॥ लोगे वि य परिवाभो, भिक्खुपमादी य गाढ चमडेति । विप्परिणमति सेहा, श्रोमामिज्जति सडा य ॥५५२।। एते भिक्खूमादी जाणगा, इमे पुण मोदणमुंडा, ते य भिवखुमादी अम्हं पक्कं गाडं चमडेति, सेह सट्टा य विपरिणमंति, भणंति य - एते सेयभिक्खू धम्मवादियो, बइ सामत्थं परिष गं तो प्रम्ह उत्तरं देंतु, एवं सपक्सेसु सड्ढा मोहाविज्बंति, ॥५५२५॥ अह तेहिं भिक्खुगमाइहिं थलीए वट्टगो णिबद्धो - रसगिद्धो य थलीए, परतित्थियतज्जणं असहमाणो। . गमणं बहुस्सुयत्तं, भागमणं वादिपरिसामो ॥५५२६॥ १ या० ५५१७ । २ गा. ५४५८ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy