SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सभामा - चूर्णिके निशीथसूत्रे [ सूत्र- १५ विहरंतु, ग्रह न निम्मातो तो पुणो कुलादिसु तेणेव कमेण उवद्वायंति, एते वि बारस बरिसे, सव्वे छत्तीसं जाता । एवं जति छत्तीसाए वरिसेहि जिम्मातो तो सुंदरं, यह न निम्मातो ताहे भ्रष्णं परममेहाविणं पतं उपादाय पम्बावेत्ता उवसंपज्ञ्जति ।।५५१६।। ८६ साथ उवसंपदा एतारिसे ठाणं - - श्रीसक्क पव्वज्जएगपक्खिय, उवसंपद पंचहा सए ठाणे । छत्तीसाऽतिक्कंते, उवसंपद पत्तुवादाय || ५५१७॥ 1 पुब्वटस्स इमा विभासा, "पव्वज्ज एगपक्खी" इमे - गुरुसज्झिलए सज्यंतिए य गुरुगुरु गुरुस्स वा नत्त् अहवा कुलिच्चयो ऊ पव्वज्ज। एगपक्खी उ ।। ५५१८ || पितृम्य:, भ्राता पितामहः, पौत्रकः भ्रातृव्य इत्यर्थः । अहवा - एगकुलिच्चए तेसि एक्का सव्वा सामाचारी, सुतेण एगपक्वितो बस्स एगवायजियं सुतं ॥ " पव्वज्जाए सुएण य, चउमंगुवसंपया कमेणं तु । पुव्वाहियविस्तारिए, पढमासति तइयभंगो उ ।। ५५१६ || पुग्वद्धमणियमकमेण उवसंपदा पढमततियभंगेसु ति जम्हा तेसु पुत्राहितं विस्सरियं पुणो उज्जुयारे 1 - चोदकाह - " साहम्मियबन्धल्लयाए सब्वस्सेव कायव्यं कि कुलातिविभागेण उवट्टवणं कर्त" ? उच्यते "उवसंपदं पंचविध" त्ति अस्य व्याख्या सव्वस्स वि कातव्वं, निच्छयओ किं कुलं व कुलं वा । कालसभावममत्ते, गारवलज्जाए काहिंति || ५५२० || कंठा पच्छद्धं गतार्थं । उवसंपदा इमो ग्राभवतववहारो सुतसुहदुक्खं खेत्ते, भग्गे विणए य होति बोधव्वे । उवसंपया उ एसा, पंचविहा देसिता सुत्ते || ५५२१ ।। गा० ५५१७ । २ पुरे इत्यपि पाठः । - सुम्मि णालबद्धा, गातीबद्धा व दुविहमित्तादी | खेते सुहदुक्खे पुण, पुव्वसंधु मग्गदिट्ठादी || ५५२२ ।। Jain Education International सुलोवसंपदा दुविधा - पढते प्रभिषारते य । दुविधाए वि सुत्तोवसंपदाए छ गालबद्धा इमे माता पिता भ्राता भगिणी पुतो धृता । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy