SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५०६-" षोडश उद्देशकः इदाणि पडिच्छगा - पुव्वं पच्छुट्टि, पडिच्छए जं तु होति सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ॥५५१३॥ परिच्छगाए पढमे चेव संवच्छरे मायरिएण वा उद्दिट्ट इमेण वा उद्धिं पढउ जं से सचित्तादि तं सम्बं वाएंतो गेण्हति, एते एक्कारस विभागा ।।५५१३।। एसो विभागे पोहो, इमो विभागेण पुण अण्णो मादेसो भण्णइ. अहवा - एसो विधि जो सो सेहो प्रप्पणो णिबद्धो तस्स भणितो। जो पुण सो पाडिच्छगो णिबद्धो तस्सिमो विधी - सो तिविहो होज - कुलिच्चो. गणिच्चो, संघियो वा होज । संवच्छराणि तिण्णि उ, सीसम्मि पडिच्छए उ तदिवसं । एवं कुले गणे या, संवच्छर संघे छम्मासा ॥५५१४॥ जइ सो एगकुलिच्चो तो तिष्णि वरिसे सचित्तादि सिसाण ण गेण्हति, परिच्छगाण पुण जद्दिवसं चेव पायरियो कालगो तद्दिवसं चेव गेहति, एवं कुलिच्चए भणियं ।। अह सो एगगणिच्चो तो संवत्सरं सिस्साण सचित्तादि ण गेष्हति । जो य कुलगणिच्चो [ण] भवति सो णियमा संघियो। सो संधियो छम्मासे सिस्साण सचितादि ण गेण्डति, ते पहिच्छगायरिएण तत्थ गच्छे तिणि वरिसा अवस्म प्रच्छियव्वं, परेण इच्छा ॥५५१४॥ तत्थेव य निम्माए, अणिग्गते जिग्गते इमा मेरा । सकुले तिणि तिगाई, गणे दुगं वच्छरं संघे ॥५५१५॥ तत्येव पडिच्छगायरियस्स समीवे तम्मि प्रणिगए जति कोति तम्मि गच्छे णिम्मातो तो सुंदरं । मह ण णिम्मानो सो य तिण्ह वरिसाण परतो णिग्गतो, अहवा - एस प्रम्ह सचित्तादि हरति त्ति ते वा णिग्गता तेसि इमा मेरा - सकुले समवायं काउं कुले घेरेसु वा उवट्ठायति ताहे तेसिं कुलं वायणायरियं देति, वारएण वा वाएति कुलं, तिणि तिया णववरिसे वाएति ग य सचित्तादि गेहति, जइ णिम्मातो विहरइ ततो सुंदरं । मह ९कको वि ण जिम्मातो ततो परं सचित्तादि गेण्हति, ताहे सगणे उवट्ठाति गणो वायणायरियं देति, सो वि दोण्णि वरिसे वातेति, ण य सचित्तादि गेण्हति; जति गिम्मातो एक्को वि तो विहरंतु, प्रणि. माते संघ उवट्ठायंति, संघो वायणायरियं देति, सो य नरिसं वाएति, ण य सचित्तादि गेण्हति, णिम्माए विहरंतु । एते बारस वरिसा ।।५५१५॥ अह एतेसि एक्को वि णिम्मातो, कहं पुण एवतिएण कालेण णिम्माति ? उच्यते - ओमादिकारणेहि व, दुम्मेहत्तेण वा ण णिम्मानो। काऊण कुलसमायं, कुल थेरे वा उवट्ठति ॥५५१६।। प्रोमसिवदुभिक्खमाइएहिं अडतो न निम्मातो दुम्मेहत्तणेण वा, ताहे पुणो कुलादिसु कुलादिपेरेसु वा उवट्ठायंति तेणेव कमेण, एते वि वारस दरिसे । दो बारस चउम्बीसं । जति एक्को वि णिम्मातो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy