SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे । मूत्र ३-१५ पुव्वुद्दिय़ तस्स उ, पच्छुद्दिट्ट पवाततंतस्स । संवच्छरम्मि पढमे, पडिच्छए जंतु सच्चित्तं ॥५५०६।। जं जीवतेण प्रायरिएण पडिच्छगल्स उद्दिष्टुं तं चेव पढंतस्स पढमवरिसे जं सचित्ताचित्तं लन्भति तं सव्वं "तस्स" त्ति जेण उद्दिटुं तस्स प्राभव्वं । एस एक्को विभागो। अह इमेण उद्दिटुं पडिच्छगस्स पढमवरिसे तो जं सचित्ताचित्तं लभति तं सव्वं वा देंतस्स । एस बितिमो. विभागो ॥५५०६।। बितियवरिसे - पुन्वं पच्छुद्दिष्टे, पांडेच्छए जं तु होइ सच्चित्तं । संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स ॥५५०७॥ पडिच्छगो नितियवरिसे पुवुष्टुिं वा पच्छुद्दिलु वा पढउ जं तस्स सचित्ताचित्तं सव्वं वाएंतस्स । एग ततिम्रो विभागो ॥५५०७॥ इदागि सीसस्स भण्णति - पुव्वं पच्छुद्दिष्टुं, सीसम्मी जं तु होइ सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवति ॥५५०८।। सीसस्स पढमवरिसे कालगतायरिएण च उद्दिटुं इमेण वा पडिच्छगारिएण उद्दिटुं पढ़तस्स नं सचित्ताचित्तं त सव्वं कालगतस्स गुरुस्स प्राभवति । एस चउत्थो विभागो ॥५५०८!! सीसस्स बितिए वरिसे - पुव्वुद्दिटुंतस्स उ, पच्छुद्दिष्टुं पवाययंतस्स । संवच्छरम्मि वितिए, सीसम्मी जं तु सच्चित्तं ॥५५०६।। जहा पडिच्छगस्स पढमवरिसे दो आदेसा तहा सीसस्स बितियव रिसे दो आदेसा भाणियव्वा । एत्य पंच-छ? विभागा सीसस्स बितीयवरिसे ||५५०६।। पुव्वं पच्छुदिटुं, सीसम्मी जंतु होति सच्चित्तं । संवच्छरम्मि तइए, तं सव्वं पवाययंतस्स ।।५५१०॥ (क) जहा पडिच्छास्स बितियवरिसे तहा सीसस्स ततियवरिसे । एस सत्तमो विभागो ॥५५१०॥ इदाणि सिस्सिणी पढम-बितियसंवच्छरेसु भाणियव्वा पडिच्छगतुल्ला - पुबुद्दिटुंतस्सा, पच्छुद्दिष्टुं पवाययंतस्स। संवच्छरम्मि पढमे, सिस्सिणिए जं तु सच्चित्तं ॥५५११॥ पुव्वं पच्छुद्दिटुं, सीसिणिए जं तु होति सच्चित्तं । संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स ॥५५१२॥ तत्य तिण्णि विभागा पुविल्लेसु जुत्ता दस विभागा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy