SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सभाष्य चूर्णिके निशीथसूत्रे [ सूत्र - १५ गच्छं सीदंतं, प्रायरियं वा उभयं वा सीदंतं सयं चोदेंतो प्रण्णेहि वा चोयावेतो प्रच्छति । जत्थ ज जाणति जहा एते भण्णमाणा वि णो उज्जमिउकामा तत्थ उक्कोसेण पवलं प्रच्छति गुरु पुण सीदतं लज्जाए गारवेण वा जाणतो वि पंच तिणि वा दिवसे अभणतोवि सुद्धो । ६४ ग्रह चोदिज्जतो गच्छो गुरू वा उभयं वा भणेज्जा "तुम्हं कि दुक्खति ? जइ भ्रम्हे सीदामो, भ्रम्हे चैव दोग्गति जाईहामो”, एवं भावपरिणए विवेगो गन्द्रस्स गुरुस्स उभयस्स व कज्जति । श्रन्नं गणं गच्छइ । सो पुग एगो अगेगा वा प्रसंविग्गगणाती संविग्गगणं संकमेति । एवं चउभंगो ॥५५५८ ॥ गीयत्थविहारातो, संविग्गा दोणि एज्ज अण्णतरे । पालोइयम्मि सुद्धा, तिविहुवधीमग्गणा णवरिं । ५५५६ ।। गोयस्थ गहणा तो उज्जयविहारी गहितो, ततो उज्जयविहारातो सत्रिग्गा, दोंण्णि एज्ज ।। ५५५६ ।। "अण्णतरे" त्ति प्रस्य व्याख्या गमगीतागीते, अपडिबंधे ण होति उवघातो । अग्गीय वि एवं जेण सुया श्रहणिज्जुती || ५५६० ॥ जइ एगो सो गीश्रो प्रगीमो वा ग्रह दुगादी होज्ज ते गीता भगीता वा मिस्सा वा, जति एगो गीतो वइयादि पडिबज्झतो वच्चति तो उवधिउवघातो ण भवति, जो वि श्रगीतो जहलोण जेण सुतः प्रहणिज्जत्ती तस्स वि अप्पडिउज्यंतस्स उवही ण उवहम्मति ।। ५५६० । गीयाण व मीसाण व दोण्ह वयंताण वइगमादीसु । पडिबज्झताणं पि हु, उवहि ण हम्मे ण वाऽऽरुवणा ॥५५६१ ॥ दोहं गीताणं विमिस्साणं वा दोन्हं जइ वि वतियादिसु पडिवज्यंति सेससामायारि करेंति तेसि उवही ण उवहम्मति ण वा पच्छित्तं भवति । भगिय विवज्जते उवधिउवघातो चितणिज्जो । एवं संविग्गविहारातो एगो प्रणेगा वा विहीए प्रागता, जप्पमिति गणातो फिडिया ततो भ्राढवेत्तु प्रालोयणा दायव्वा, ततो सुद्धा ।। ३५६१। "" तिविध उवही मग्गणा णवरि" ति ग्रस्य व्याख्या आगंतु हाकडयं, वत्थव ग्रहाकडस्स असती य । मेलेंति मज्झिमेहिं, मा गारवकारणमगीए || ५५६२ ।। "तिविहो" त्ति प्रहाकडो ग्रप्पपरिकम्मो बहुपरिकम्मो य । एवं वत्थव्वाण वि तिविधो, ग्रहाकडं महाकडेहि मेलिज्जति, इतरे वि दो एवं । वत्थव्वाण अहाकडा णत्थि ताहे श्रागंतुगा प्रधाकटा वत्थवंगमह मेलज्जति मा सो आगंतु प्रगीयत्यो गारवं करेस्सति "ममेव उवधी उक्कोसतरो" त्ति ।।५५६२ ।। गीत्थे ण मेलिज्जति, जो पुण गीओ वि गारवं कुणइ | ག तस्सुवही मेलिज्जर, अहिगरण अपच इहरा || ५५६३ || १ गा० ५५५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy