SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९ आरण । भाष्यगाथा ५४७६-५४८५ ] .. षोडश उद्देशक: दुभिक्खादिकाले वा प्रद्धाणं वा पविसंतो - एवमादिकारणेहिं परिसिल्लत्तणं करेंतो सुद्धो। सचित्ताचित्तं पुण पेसेति ण पेसेति वा, पुवणियकारणेहिं ।।५४७६॥ जो सो अभिधारेंतो वच्चति तस्स अववादो भण्णति - असिवादिकारणेहिं, कालगतं वा वि सो व्व इतरो तु | पडिसेहे परिसिल्ले, अण्णं व विसिज्ज बितियपदे ॥५४८०॥ जत्थ गंतुकामो तत्थ असिवं अंतरा वा, अहवा - जो अभिधारितो प्रायरिमो सो कालगतो, ''इयरो" त्ति जो सो पहावितो साधू पडिसेहगपरिसिल्ले अण्णस्स वा पायरियस्स पासं पविसेज्ज, बितियपदेणं ण दोसो ॥५४८०॥ एयं अविसेसित्त भणियं । इमं 'ग्रामव्वाणाभव्वं विसेसियं भण्णति - वच्चंतो वि य दुविहो, वत्तमवत्तस्स मग्गणा होति । वत्तम्मि खेत्तवज्ज, अव्वत्तणं पि तं जाव.॥५४८१॥ पुव्वद्धस्स इमा विभासा - सुभ अव्वत्तो अगीओ, वएण जो सोलसह आरेणं । तविवरीतो वत्तो, वत्तमवत्ते च चउभंगो ॥५४८२।। सुएण वि अव्वत्तो वएण वि अव्वत्तो चउभंगो कायवो। सुएण अगीयो अव्वत्तो। वएण जो सोलसण्हं बासाणं प्रारतो । तविवरीतो वत्तो जाणियव्वो। सो पुण वच्चतो ससहाप्रो वच्चति असहायो वा ।।५४८२।। वत्तस्स वि दायन्वो, पहुप्पमाणे सहाओ किमु इतरे । खेत्तविवज्जं अव्वंतिएसु जं लब्भति पुरिल्ले ॥५४८३॥ प्रायरिएण पहुप्पमाणेसु साहुसु वत्तस्स वि सहाम्रो दायबो अवरसं, किमंग पुण अवत्ते । "२वत्तम्मि खेतवज्जम्मि" अस्य व्याख्या - "खेतविवज्ज" पच्छद्ध । वत्तो भवत्तो वा प्रवतिया मे सहाया तेणेव सह गतुकामो परखेतं मात्तुं ज सो य लब्भंति तं सव्वं पुरिमस्स अभिधारेंतस्स .. प्राभवति, परखेत्ते जं पुण लद्धतं खेत्तियस्स प्राभवति ।।५४८३।। जति णेतु एतुमाणा, जं ते मग्गिल्ल वत्तपुरिमस्स । नियमऽव्वत्तसहाओ, उ णियत्तति जं सो य ॥५४८४॥ अह ते सहाया तं पराणेत्ता पडियागंतुकामा ज ते सहाया लब्भति तं मग्गिल्लस्स अप्पणिज प्रायरियस्स प्राभवति । सो पुण वच्चतो अप्पणा जति वत्तो तो ज सो लब्भति तं पुरिमस्स अभिधारिज्जंतस्स देति । "अव्वत्तेणं पि जाव" त्ति अस्य व्याख्या - अव्वत्तो पुण नियमा ससहायो भवति, तस्स सहाया जे ते य णेतु णियत्तिउकामो जं सो ते य लभंति तं सव्वं पुविल्लायरियस्स प्राभवति ॥५४८४।। बितियं अपहप्पंते, ण देज्ज वत्तस्स सो सहाओ तु । वइयाइ अपडिवज्झतगस्स उवही विसुद्धो उ ।।५४८२॥ १ गा० ५४६२ । २ गा० ५४८१ । ६ गा० ५४८१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy