SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१५ "घट्टण" ति पुच्छा, जइ निक्कारणे तत्थ ठितो तो सचित्तादी हरेज्ज, पच्छित्तं च से प्रविधिपदे दिज्जति, णिक्कारणे ति वुत्तं भवति । पडिसेहगस्स अवाप्रो भण्णति - "बितियपद" पच्छद्धं । जं सो अभिधारेति सो प्रसंविग्गे ताहे जयणाए पडिसेहं करेंति । का जयणा ?, पढमं सव्वेहि भगावेति, मा तत्थ वच्चाहि, पच्छा प्रपणो वि भणावेज्ज, पुव्वुत्तेण वा सीसपडिच्छगवावारणपयोगेण धरेज्जा, ण दोसो। एवं करेंतो कारणे पुज्झति, णवरं - जं तत्थ सचित्ताचित्तं सव्वं पुवाभिधारियस्स पयट्टेयव्वं ।।५४७५॥ इदमेवत्थं भण्णति - अभिधारेंते पासत्थमादिणो तं च जइ सुतं अस्थि । जे अ पडिसेहदोसा, ते कुब्वंता हि णिदोसो ॥५४७६॥ जं सो सुतं अभिलसति, जइ सुतं अत्थि तो पडिसेहत्तणं करेंतस्स वि जे दोसा भणिया ते ण भवंत्ति ॥५४७६।। जं पुण सञ्चित्तादी, तं तेसिं देंति ण वि सयं गेण्हे । वितियं वित्तण पेसे, जावतियं वा असंथरणे ॥५४७७।। पूव्वद्ध कठं । जं वत्वादिगं प्रचित्तं तं कारणे अप्पणा विसरतो असिवादिकारणेहि अण्ण प्रलभंतो ण पेसेति जावतियं उवउज्जति, जेण प्रसंथरणं वा तावतियं गेहति, सेसं विसज्जेति, अहवा - सव्वं पिए विसज्जेति ॥५४७७॥ कारणे इमो सचित्तस्स अववातो - पाऊण य वोच्छेयं, पुव्वगए कालियाणुओगे य।। सयमेव दिसाबंधं, करेज्ज तेसि ण पेसेज्जा ।।५४७८।। जो तेण सेहो प्राणितो सो परममेहावी, अप्पणो गच्छे णत्थि को वि पायरियपदजोग्गो, जे च मे पुव्वगतं कालियसुयं च तस्स गाहगो पत्थि, ताहे तेसि वोच्छेदं जाणिऊणं तं सेहं प्रप्पणो सीसं णिबंधइ, ण पुवाभिधारियस्स पट्ठवेइ ॥५४७८।। इदाणि परिसिल्ले अववादो भण्णति - असहारो परिसिल्लत्तणं पि कुज्जा उ मंदधम्मसु । पप्प व काल-ऽद्धाणे, सञ्चित्तादी वि गिण्हेज्जा ॥५४७६|| असहायो प्रायरियो पलिसिल्लत्तणं पि करेइ. तं संवग्गं असं विगं वा सहायं गेण्हति । सिस्सा वा मंदधम्मा गुरुस्स वावार ण वहंति, ताहे अण्णं सहायं गेहति । सडा वा मंदधम्मा गुरुणो जोग्गं ण देति ताहे लद्धिसंपणं परिगेण्हति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy