SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५४६३-५४७५ ] षोडश उद्देशक: इदाणि 'परिसिल्लस्स व्याख्या - पाउतमपाउता घट्ट मह लोय खुर विविहवेसधरा । परिसिल्लस्स तु परिसा, थलिए व ण किंचि वारेति ॥५४६६॥ तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुं च नायव्वं । उवहिणिप्फणं पि य, अचित्त देंते य गिण्हते ॥५४७०॥ परिसिल्लो सस्स संविग्गासंविग्गस्स परिसणिमित्तं संगहं करेति । घट्टा फेशादिणा जंघानो, तेल्लेण केसे सरीरं वा मटुंति, थलि ति देवद्रोणी । सेसं कंठं ॥५४७०॥ इदाणि "२पिसुत गुरुहि पेसितो मि" त्ति एतेसिं व्याख्या - हिंकुण-पिसुगादि तहिं, सोउं नातुं व सन्नियत्तंते । मुग सुतत्थनिमित्ते, तुझंति गुरूहि पेसवितो ॥५४७१: कंठया चोदगाह - "गुरूहि पेसियो मि त्ति भणंतस्स को दोसो" ? प्राचार्याह - आणाए जिणवराणं, न हु बलियतरा उ आयरियाणा । जिणाणाए परिभवो, एवं गन्यो अविणश्रो य ॥५४७२॥ जिणिदेहि चेव भणियं णिद्दोसो विधिमागतो पडिच्छियो ति, णो पायरियाणुवत्तीए पडिच्छियव्यो, जिणाणा य परामविता भवति, पेसंतस्स उवसंगजंतस्स पडिच्छितस्स वि तिहि वि गवो भवति, तित्थकरा सुयस्स य प्रविणतो कमो भवति ।।५४७२।। जो जं अभिधारेउं पट्टितो तत्थ जो अच्चासंगेण गतो सो सुद्धो - अण्णं अभिधातुं, पडिसेह परिसिल्ल अण्णं वा । पविसेते कुलातिगुरू, पच्चित्तादि च से हातुं ॥५४७३।। जो पुण मण्णं अभिधारेउं अपडिसेहगस्स पडिसेहगस्स परिसिल्लस्स अण्णस्स वा पासे पविसति पच्छा कुलगणसंघथेरेहि णातो तो जं देण सचित्ताचितादि उवणीयं तं से हरंति ॥५४७३॥ ते दोवालभित्ता, अभिधारिजंति देति तं थेरा। घट्टण वियारणं ति य, पुच्छा विप्फालणेगट्ठा ॥५४७४॥ कोस तुमं प्रणं अभिधारेत्ता एत्थ ठितो जेण य पडिच्छितो ? सो वि भण्णति - “किं ते एस पडिच्छितो ?" तं सचितादिगं थेरा जो पुन्वअभिधारितो तस्स विसज्जति । सेसं कंठं ।।५४७४।। घट्टेड सञ्चित्तं, एसा आरोवणा य अविहीए। बितियपदमसंविग्गे, जयणा ए कयम्मि तो सुद्धो ||५४७॥ गा० ५ ६२ २ गा०५४६०।३ कीस, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy