SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७६ समाष्य वृफिके निशीथसूत्रे "भीश्रोणियत्तइ" त्ति प्रस्य व्याख्या संप्ताहगस्स सोतुं, पडिपंथियमाइयस्स वा भयो । आचरणा तत्थ खरा, सयं च नाउं पडिनियत्तो ॥ ५४६३॥ संसाहग अणुवच्चगो । सेसं कंठ्य । "चितेंतो" त्ति अस्य व्याख्या - - पुव्वं चिंतेयव्वं, णिग्गतो चिंतेति किं णु हु करेमि | वच्चामि णियत्तामि व, तहिं व अण्णत्थ वा गच्छे || ५४६४ ॥ जाव णणिग्गच्छति प्रायरियं वा ण पुच्छति ताव सुचितियं कायव्वं, सेसं कंठं ॥५४६४॥ " वइयगामसंखडिमादिसु" इमा व्याख्या उव्वत्तणमप्पत्ते, लहुगो खद्धे भुत्तम्मि होंति चउलहुगा | निसट्ट सुवण्ण लहुगो, संखडि गुरुगा य जं चऽण्णं ॥ ५४६५ ॥ ― Jain Education International पंथात वइयमादिश्रो उव्वत्तति । श्रप्पत्तं वा वेलं पडिक्खति । "जं चऽण्णं" ति संखडीए हत्थेण हत्थे संघट्टियपुः वे पाएणं वा पाए अक्कतपुब्वे, सीसेण वा सीसे प्राउडियपुल्वे संजमविराहणा वा भायणभंगो वा भवति । स गतार्थं कंठ्यं ॥ ५४६५ ।। इदाणि "पडिसेह सीसपडिच्छग" अस्य व्याख्या - 1 मुत्थमु वच्चति, मेहावी तस्स कड्डूणट्टाए । अण्णग्गामे पंथे, उवस्सए वा वि वावारे || ५४६६॥ अभिलावसुद्धपुच्छा, रोलेणं मा हु ते विणासेज्जा । इति कडू ते लहुगा, जति सेहट्ठाए तो गुरुगा || ५४६७॥ अक्खर - वंजणमुद्धं, मं पुच्छह तम्मि गए संते । घोसेहि य परिसुद्धं, पुच्छह णिउणे य सुत्तस्थे ॥ ५४६८॥ [ मूग- १५ को ति प्रायरियो विसुद्धसुत्तत्थो फुडवियडवंजणाभिलावी भपडिसेधितो वि पडिसेहगो चेव भावतो लब्भति, तेण च सुयं जहा अमुगत्थ श्रमुगो साहू मेघावी, श्रमुगसुत्तणिमित्तं गच्छति, तेजवि चितियं मा मं अतिक्कमेउ, तस्स कङ्कणट्ठाए "उड्डावणकं करेति, उवरिएण श्रष्णगामेण गच्छंतस्स पंथे वा अप्पणी वा उस्सए सीसे पन्छिए य वावारेति, जष्णिमित्तं सो वञ्चति तम्मि प्रागते "तं तुम्भे परियट्टेह, हिलाव - शुद्ध प्रत्यं च गुणेज्जह, प्रत्थं च से पुच्छिज्जह, ते एवं णिक्काएति, पुणो पुणो मा रोलेणं त्रिणासेबह त्ति, अष्णं पि सुयं प्रक्खरवं जणघोससुद्ध पढेज्जह, तम्मि आगते अष्णं पि णिउणे सुसत्ये पुच्छेज्जह" एवं कड्डिए चउलहुं, सेहट्ठा कड्डिए चउगुरु ॥५४६८ ॥ पविसंतस्स वि एवं चेव । १ गा० ५४५६ । २ गा० ५४६० । ३ गा० ५४६० । ४ गा० ५४६० । ५ प्राकर्षणं । For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy