SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५४५४ षोडश उद्देशक: णाणट्ठ त्ति अस्य व्याख्या - सुत्तस्स व अत्थस्स व, उभयस्स व कारणा तु संकमणं । वीसज्जियस्स गमणं, भीश्रो य णियत्तई कोई ॥५५५६।। पुव्वद्धं कंठं । तेण अप्पणो प्रायरियाणं जं सुत्तं प्रत्थि तं गहियं, अत्थि य से सत्ती प्रणं पि घेत्तं, ताहे जत्थ अस्थि अधिगसुत्तं संविग्गेसु तत्थ संकमइ विस जितो प्रायरिएणं, अविसज्जिएण ण गंतव्वं । प्रह गच्छति तो च उलहुगा। विसज्जितो य इमे पदे मायरेज्जा जइ तेसिं प्रायरियाणं कक्खडचरियं सो कोति भीग्रो णियत्तेज तो पणगं ॥५४५६।। चिंतेंतो वइगादी, गामे वा संखडी अपडिसेहो । सीसपडिच्छग परिसा, पिसुगादायरियपेसवित्रो ॥५४६०॥ पणगं च भिण्णमासो, मासो लहुगो य सेसए इमं तु । संखडि सेह गुरुगा, पेसविनोमि त्ति मासगुरु ॥५४६१॥ पडिसेहगस्स लहुगा, परिसिल्ले छ त्तु चरिमओ सुद्धो । तेसि पि होंति लहुगा, जं वाऽऽभव्वं तु ण लभंति ॥५४६२॥ एतेसिं तिह वि गाहाणं अत्थो सह पच्छितेण भणति - चितेति-कि वच्चामि ण वच्चामि तत्थ अण्णत्थ वा चितेति भिण्णमासो (पणगं)। वच्चंतो वा वइयादिसु 'पडिवज्जति, दधिखीरट्ठा उन्नत्तति वा मासलहुं । प्रादिसद्दातो सण्णीसु वा दाणराड्ढेसु भद्देसु वा दीहं वा गोयरं करेज्ज, अपत्तं वा देसकालं पडिच्छेज्ज, खद्धादाणियगामे वा पडिवज्जति सव्वेसेतेसु पत्तेयं मासलहुं । संखडीए वा पडिवज्जति चउगुरुगा, पडिसेवगरस वा पासे अंतरा चिद्वेज्ज तत्थ य तेसि पविसंताणं चउलहुगा, सेहेण सह चउगुरुगा, गहिरोवकरण उवधिणिप्फणं । पडिसेहगस्स पडिसेहत्तणं करेंतस्स चउलहुं, सेहट्ठा करेंतस्स चउगुरुगा। "सीसपडिच्छा" ति सो पडिसेहगो सीसपडिच्छए वावारेति तम्मि अागते णिउणं २सुतं पुच्छेज्ज, परिसिल्लस्स वा पासे अंतरा पविसेज्जा तेसिं तत्थ चउलहुगा, सह सेहेण चउगुरुगा, उवकरणे उबहिगिफण्णं । परिसिल्लत्तणं करेंतस्स अप्पणो छल्लहुगा । पिसुया मंकुशाण वा भया णियत्तति, अण्णतो वा गच्छति मासलहुँ । अहवा - तत्थ संपत्तो भगाइ “प्रायरिएणाहं तुज्झ समीवं अमुगसुत्तत्थणिमित्तं पेसविरो', एवं भणंतस्स चउगुरुं । “चरिमो" ति जो भणति - "अहं आयरियविसज्जितो तुज्झ समीवमागतो" सो सुद्धो। "तेसि पि होति लहुगो" त्ति अण्णं अभिघारेउं भण्णं वदंतस्स च उलहुं, पडिच्छंतस्स वि चउलहुं, जं च सचित्ताचित्तं कि चि तं तेण लमंति, जत्थ पट्ठवितो जो पुषधारिउं तस्स तं प्राभव्वं ।।५४६२॥ एयं चेव अत्थं सिद्धसेणखमासमणो वक्खाणेति । १ बज्झति इत्यपि पाठः । २ सुतत्यं करेज्ज । ३ पुव्वमभिधारियो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy