SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे 1. सूत्र - १२ जेण बारसवरिसा कया ते अपूरिता जाइ चउलहुँ । जेण जावज्जीवं उवसंपदा कता सो जाइ तस्स मासलहुं । छण्हं मासाणं परेण शिक्कारणे गच्छस्स मासलहं । जेण बारससमा उत्रसंपदा कया तस्म वि छम्मासे अपूरेंतस्स चउगुरुगा चेव । बारससमातो पण शिक्कारणे मासलहुँ । जेण जावज्जीवोवसंपया कया तस्स छम्मासे अपूरेतस्स चउगुरुगा चंव, तस्सेव बारससमाम्रो चउलहुगा ।। ५४५३ ।। एस सोही गच्छतो णितस्स भणितो । गच्छे पुण वसंतस्स इमे गुणा ७४ " भीतावास रतीधम्मे, श्रणायतणवज्जणं । णिग्गहो य कसायाणं, एयं धीराण सासणं || ५४५४ || "भीतावासो" त्ति प्रस्य व्याख्या - - आयरियादीण भया, पच्छित्तभया ण सेवति कज्जं । वेयावच्चऽज्झणे सज्जते तदुवयोगेणं || ५४५५।। कंठा पुव्वद्ध कंठं । रतीधम्मे अस्य व्याख्या "वेयावच्च” पच्छद्धं । प्रायरियादीणं वेयावच्च करेति । श्रज्झयणं ति सज्झायं करेति । तदुवप्रोगो सुत्तत्थोवोगो, तेण सुत्तत्थोवप्रोगेण वेयावच्चज्भपणे रज्जति रति करेइतिवृत्तं भवइ । ग्रहवा - तदुवप्रोगो अप्पणी प्रायरियादीहिं य भण्गमाणो वेयावच्चज्झयणादिसु रज्जति ।। ५४५५। "3 प्रणायतणवज्जण " त्ति प्रस्य व्याख्या एगो इत्थीगम्मो, तेणादिभया य अल्लियपगारे । कोहादी व उदिष्णे, परिणिव्वावेति से अण्णे || ५४५६ || कंठा "" कसायणिग्गहो" ग्रस्य व्याख्या - कोहादी पच्छद्धं । गच्छवासे वसंतस्स अष्णेय आयरियादी परिवावेंति सकसाए । गच्छवासे वसंतेण एयं वीरसासणे धीर-सासणे वा जं भणियं तं प्राराहियं भवति ।। ५४५६ ।। इमे कायव्वो ।।५४५७।। प्रणे गच्छवासे वसंतस्स गुणा - णाणस्स होइ भागी, थिरयरतो दंसणे चरिते य । धण्णा आवकहाए, गुरुकुलवासं न मुंचति || ५४५७|| जम्हा गच्छवासे वसंतस्स एवमादी गुणा तम्हा शिक्कारणे संविग्गेण संविग्गेसु वि संकमण कारणे करेज्ज ते य इमे कारणा पुण णाण्ड दंसणडा, चरितट्ठा एवमाइसंक्रमणं । संभोगा व पुणो, आयरियट्ठा व गातव्वं । । ५४५८ ।। ५ गा० ५४२४ । २ गा० ५४५४ | ३ गा० ५४५४ । ४ अल्लियागारे, इत्यपि पाटः । ५ गा० ५४५४ । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy