SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ षोडश उद्देशकः भाष्यगाथा ५४४३-५४५३ ] एवं पुब्बगए विजे के वि मालावगा ते उच्चरिता । परं लोभंति, प्रप्पणा खोभंति - सोदंतीत्यर्थः । ते य श्रोसण्णचरणकरणा "इमं" ति प्रप्पणो चरियं पहाणं घोर्सेति ॥ ५४४७ ।। इमेसि पुरतो. बहुस्सु श्रगीयत्थे, तरुणे मंदधम्मिए । परियारपूयहेऊ, सम्मोहेउ निरुभंति || ५४४८|| जे प्रायारगप्पो ण भातितो एस प्रबहुस्सुतो, जेण भावस्सगादियाणं प्रत्यो ण सुतो सो प्रगीयत्यो, सोलसवरिसाण प्राढवेत्तु जाव न चत्तालीसवरिसो एस तरुणो, प्रसंविग्गो मंदघम्मो, एते पुरिसे विपरिणामेति, अपणो परिवारहेड, एतेहि य परिवारितो लोयस्स पूर्याणिज्जो होहं, कालियदिट्टिवाए भणितेहि, ग्रहवा - प्रभणिह वा सम्मोहेउं प्रप्पणी पासे निरु भति धरतीत्यर्थः । अधवा जो एवं पण्णवेति सो चेव बहुश्रो प्रगोयस्थो वा तरुणी मंदधम्मो वा । सेसं कंठं ।। १४४८ ॥ जत्तो चुतो विहारा, तं चेव पसंसए सुलभ वोही । सण विहारं पुण, पसंसए दीहसंसारी || ५४४६ ॥ जतो चुतो विहारा, संविग्गविहारातो चुत्रो तं पसंसति जो सो सुलभबोधी । जो पुण प्रोसाविहारं पसंसति सो दोहसंसारी भवति ।। ५४४६ ।। बितियपदमणप्पज्झे, वएज्ज अविकोविए व अप्प | जाणते वा वि पुणो, भयसा तव्वादिगच्छट्टा ॥। ५४५० ॥ पूर्ववत् जे भिक्खु सिरातियगणातो अनुसिराइयं गणं संक्रमइ, संकमंतं वा साइज ॥ १५ ॥ सिरातियागणातो, जे भिक्खु संकमे सिरातिं । सिरातिया बुसिं बा, सो पावति यणमादीणि ॥ ५४५१ ॥ ७३ सिरातियातो वुसिराइयं चउभंगो कार्यव्त्रो । चत्यभंगो प्रवत्थु । ततियभंगे श्रगुणा पति कमो पडिसिद्धो । पढमे संकमतस्स मासलहुं । बिलिए चउलहुँ । चोदगाह - "जुत्तं वितिए पडिसेहो, पढमभंगे कि पडिते हो" ? आचार्याह - तत्थ णिक्कारणे पडिसेहो, कारणे पुणो पढमभंगे नवसंपदं करेति ।। ५४५१ ।। सा य उवसंपया कालं पडुच्च तिविहा इमा छम्मासे उवसंपद, जहण्ण बारससमा उ मज्झिमिया | आवका उक्कोसे, पडिच्छसीसे तु जाजीवं ॥ ५४५२ !! - Jain Education International उवसंपदा तिविहा- जहण्णा मज्झिमा उक्कोसा । जहण्णा छम्मासे, मज्झिमा बारमवरिसे, उक्कोसा जावज्जीवं । एवं पडिच्छगस्स सीसस्स एगविहो चैव जावज्जीवं प्रायरिम्रो ण मोतव्यो ।।५४५२ ।। छम्मासे भरेंतो, गुरुमा बारससमा चउलडुमा । तेण परं मास्त्रियं तू, मणित्तं पुण भारतो कज्जे ४५४५३ ।। जेण परिच्छगेणं छम्मानिया उवसंपया कया सो जति छम्मासे प्रपूरिता जाति तस्स चउगुरुगा । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy