SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रं [ सूत्र १४-१५ "तपश्विनं राया सोसणाणुवत्तियो भया भणेज्जा । तव्वादित्ति कश्चिद वादी ब्रूयात् तपश्विनं ब्रवतः पापं भवतीति नः प्रतिज्ञा", तत्प्रतिघात करणे वुसिरातियं प्रवुसिरातियं भणेज्ज, दुब्भिक्खादिसु वा श्रोसण्णभाविएसु खेत्तेसु प्रच्छंतो श्रोमण्णाणुवत्तियो गच्छपरिपालनद्वा भज्ज ।। ५५४१ ।। जे भिक्खू सिराइयं त्रुसिराइयं वग्रह, वयंतं वा सातिज्जति | | ० || १४॥ एमेव वितियमुत्ते, अमीरातिं वज्ज वुसिरातिं । कह पुण वज्ञ सोऊण असिरातिं तु वुसिराति ||५४४२ || कंठा एगचरिं मन्नंता, सगं च तेसु य पदेसु वट्टंता । सगदोसछायणड्डा, केइ पसंसंति णिद्धम्मे || ५४४३ ॥ कोइ पासत्यादीणं एगवारियं भणति "एस सुंदरी, एयस्स एग गिणो ण केण सह रागदोसा उप्पज्जति", सो वि श्रप्पणा गच्छपंजरभग्गो तम्मि चेव ठाणे वट्टति, सो य प्रप्पणिज्जदोसे छाएउकामी तं पासन्यादि एगचारि गिद्धम्मं पससति ।। १४४३ ॥ इमं च भणति - ७२ दुक्करयं खुजत्तं, जहुत्वादट्ठियावि सीदति । एम निति हु मग्गो, जहसत्तीए चरणमुद्री || ५४४४ || एवं भणते इमे दोसा भक्खाणं णिस्संकया य अस्संजमंमि य थिरत्तं । अप्पा सो अवि चत्तो, श्रवण्णवातोय तित्थस्स || ५४४५ ॥ भसंतभावुभावणं श्रन्भवखाणं, अवुसिरातियं वुमिरातियं भगति, मोय मीतंनो पसंसिज्मार्ग सिंको भवति, मंदधम्माण वि श्रसंजमे थिरीकरण करेति, अणां च उम्मापणाने अप्पणी य उम्मापट्टितां चत्तो, तित्यस्स य अन्यपदार्थेन अवर्णवादः कृतो भवति 112.८४५॥ किं च जो जत्थ होइ भग्गो, वामं सो परस्स विदंतो । गंतुं तत्थऽचतो, इमं पहाणं ति वोमेति ।। ५४४६॥ श्रद्धाण गदिते ओसो उवसंघारेयव्त्रो, मेमं कंठ ।। ५४४६ ।। कि च पुव्वगयकालिय सुए, संतासंतेहिं केइ खोभति । ओसण्णचरणकरणा, इमं पहाणं ति घोति ॥ ५४४७|| पुव्वगय कालिय मुनिबंधपच्चयतो सीदति, तत्थ कालियसुने इमेरिसो ग्रालावगो " बहुमोहो वि य ण पुव्वं विहरेत्ता पच्छा संबुडे काल करेज्जा, कि ग्राराहुए विराहए ? गोयमा ! आराहए, णो विराहए" । ( Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy