________________
माष्यगाथा ५४३२-५४१
षोडश उद्देशक:
७१
इमो चेव अत्थो भण्णति -
श्रोसण्णो वि विहारे, कम्मं सिढिलेति सुलभवोही य ।
चरणकरणं विसुद्ध', उववृहेंतो परूवेतो ॥५४३६॥ कठ्या । जो पुण प्रोसणो होउं प्रोसण्णमग्गं उववूहइ, सुद्धं चरणकरणमग्गं गृहति इमेहिं कारणेहिं । इमं च से दुलभबोहिअतं फलं
परियायपूयहेतुं, ओसण्णाणं च आणुवत्तीए ।
चरणकरणं णिगृहति, तं दुल्लभबोहियं जाणे ॥५४३७॥ कंध्या। अहवा
गुणसयसहस्सकलियं, गुणुत्तरतरं च अभिलसंताणं ।
चरणकरणाभिलासी, गुणुत्तरतरं तु सो लहति ।।५४३८।। गुणाणं सतं गुणसत, गुणसयाणं महस्सा गुणमयसहस्सा, छंदोभंगभया सकारस्स हुस्सता कता, ते य प्रहारससोलंगसहस्सा, तेहि कलियं जुत्तं संखियं वा । कि त ?, चारित्तं जो तं पसंसति । किं च गुणश्चासौ उत्तरं च गुणोत्तर, अधबा-अन्येऽ.प गुगाः सन्ति क्षमादयस्तेषां उत्तरं त च गुणोत्तरं स रागचारित्त, गुणुत्तरतरं पुण अहवखायं चारितं भति, तं च जे अभिलसंति, ते उज्जयचरणा इत्यथः । ते य उववूहते जो प्रोसण्णो ग्रपणा य उज्जयचरणो होहति चरणकरणाभिलाषी भण्यति स एवंवादी गुणत्तरतर लभति ग्रहक्खायचारित्रमित्यर्थः । अहवा- गुणुत्तरं भवत्थकेवलिसुह, गुणुत्तरतरं पुण मोक्खमुह भणति, तं.लभति ॥५४३८॥
जो पुणोसण्णो
जिणवयणभासितेणं, गुणुत्तरतरं तु सो वियाणित्ता ।
चरणकरणाभिघाती, गुणुत्तरतरं तु सो हणति ।।५४३६।। गुणत्तरतरं चारित्र साधू वा अप्पणा य चरणकरणोवधाते वट्टति । अहवा- चरणकरणस्स जत्ताण वा निदापरोवघायं करेइ, स एवंवादी गुणुत्तरं वा चारित्रं मोक्खसहं वा हणति ण लब्भइ त्ति, जेण सो दोहसंसारितणं णिवत्तेति ।।५४३९।।
जो प्रोसण्णं प्रोसण्णमगं वा उवहति -
सो होती पडिणीतो, पंचण्हं अप्पणो अहितियो य ।
सुहसीलवियत्ताणं, नाणे चरणे य मोक्खे य ॥५४४०॥ पंच पासत्यादि सुहमीला विहारलिंगा प्रोधावि उकामा प्रवियता प्रगीयत्था णाणचरणमो खस्स य एतेसि सत्वेसि पडिणीतो भवति ।।५४४०।। इमेहिं पुण कारणेहिं पोसण्णं प्रोसण्णमग्गं वा उवहेजा
बितियपदमणप्पज्झे, वएज्ज अविकोविए वि अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वाति गच्छट्ठा ॥५४४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org