________________
सभाष्य-चूर्णिके निशीथसूत्रे .
[सूत्र-१३
"इयरेसु" ति खतिए उपसमिए य । जहा वत्यं खारादीहिं सुज्झति, मातुरस्स वा रोगो विरेयणप्रोसहपमोगेहिं सोहिज्जति, तथा साधुस्स मिस्सचरणादिमइयारो पच्छितेणं सुज्झति ॥५४३१॥
जं च भणियं - "अतिसयरहिएहि सुद्धासुद्धचरणं ण णज्जति भावो"। तत्य भण्णति -
दुविहं चेव पमाणं, पच्चक्खं चेव तह परोक्खं च ।
श्रोधाति तिहा पढम, अणुमाणोवम्मसुत्तितरं ॥५४३२॥ मोहि मणपन्जव केवलं च एवं तिविध पच्चक्खं । धूमादग्निज्ञानमनुमानं । यथा गौस्तथा गवय भौपम्यं । सुत्तमिति भागमः । इयरंति एवं तिविधं परोक्खं ।।५४३२॥
सुद्धमसुद्धचरणं, जहा उ जाणंति ओहिणाणादी।
आगारेहि मणं पि व, जाणंति तहेतरा भावं ॥५४३३॥ पुव्वद्धं कंठं। जहा परस्स भमुहणेत्ति (भमुहाणण) बाहिरागारेहिं अंतरगतो मणो णज्जति तहा "इयर" त्ति परोक्खणाणी घालोयणाविहाणं सोउं पुन्वावरबाहियाहिं गिराहिं प्राचरणेहिं य जाणति चरित्तं __ सुद्धासुदं भावं च सुदेतरं ॥५४३३॥
चोदगाह - "जइ प्रागारेण भावो णज्जति तो उदातिमारदिणं किं ण णातो?" आचार्याह
कामं जिणपञ्चक्खो, गूढाचाराण दुम्मणो भावो ।
तहऽवि य परोक्खसुद्धी, जुत्तस्स व पण्णवीसाए ॥५४३४॥ काममिति अनुमितार्थे । जइ वि जे उदायिमारणादि गूढाणरा तेसि खउमत्येणं दुवखं उवलभति भावो, सो जिणाणं पुण पच्वक्खो, तहावि परोक्खणाणी भागमाणुसारेण चरित्तसुदि करेंति चेव ।
कहं ?, उच्यते - "जुत्तस्स व" ति जहा सुतोवउत्तो "मीसजायज्झोयरो एगो" ति पण्णरस उग्गमदोसा, दस एसणादोसा, एते पण्णुवीसं जहासुयाणुसारेण सोहंतो चरणं सोहेति, तहा सुत्ताणसारेण पच्छितं देतो करेंतो य परित्तं सोधेति ॥५४३४॥ अणुज्जतचरणो इमेहिं कज्जेहिं होज
होज्ज हु वसणप्पत्तो, सीरदोब्बल्लताए असमत्थो ।
चरण-करणे असुद्ध, सुद्धं मागं परवेज्जा ॥५४३५।। वसणं प्रावती मज्जगीतादित वा, 'तम्मि ण उज्जमति, अहवा- सरीरदुम्बलतणतो असमत्यो सज्झायपडिलेहणादिकिरियं काउं अकप्पियादिपडिसेहणं च । अधवा -- सरीरदोब्बला असमत्था प्रदढधम्मा एवमादिकारणेहि चरणकरणं से प्रविसुद्धं, तहावि अप्पाणं गरिहंतो सुदं साहुमग्गं पस्वेतो पाराधगो भवति ॥५४३५॥
१ तेण, इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org