SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५४११-५४२० ] षोडश उद्देशक: इमे दोसा - पच्छाकम्ममतिते, णियट्टमाणे वि बंधवा तेसिं । अच्छिज्जा णु तदा सा, तद्दव्वे अण्णदव्वे य ॥५४१६॥ अडविपविसंतेणं जं संबलं कसं तं साधूण दातुं पच्छा प्रप्पणो अण्णं करेति । सण्णियट्टाण विण घेत्तव्वं, तेसि बंधवा तद्दव्वे अण्णदव्वे वा कतासा अच्छेजा । तद्दवं चेव जं घरातो गीतं, अण्णदव्वं जं अडविए कंदचण्णादि उप्पजति ।।५४१६।। पत्थयणं दाउं इमं करेति - कम्मं कीतं पामिच्चियं च अच्छेन्ज अगहण दिगिंछा । कंदादीण व घातं, करेंति पंचिंदियाणं च ॥५४१७।। अप्पणो "कम्म" ति अण्णं करेंति, अप्पो वा किणाति, "पामिच्न" ति उच्छिण्णं गेण्हति, प्रणेसि वा अच्छि दति, ग्रह ण गेहति पत्थपणं तो दिगिचति, छुहाए जं प्रणागाढादि परिताविज्जति, अहवा - भुक्खितो कंदादि गेण्हति, प्रत्य परिताणंतण्णिप्फण्णं ।। अधवा - भुक्खित्तो जं लावगतित्तिरादि घातिस्सति, परितावणादिणिप्फण्णं तिसु चरिमं ॥५४१७।। अरण्णातो णिग्गच्छमाणो जो गेण्हति तस्स इमे दोसा - चुण्णखउरादि दाऊं, कप्पटग देह कोव जह गोवो। चड्डण अण्ण व वए, खउरादि वऽसंखडे भोयी ॥५४१८॥ चुणो बदरादियाण, खोरखदिरमादियाण खउरो, भत्तसेस वा साधूण दाउं कप्पट्टिएहि पुत्तणत्तुभत्तिजगादिराहि मणहि य तदासाए अच्छमाणेहि जानिज्जमाणा-“देह णे कंदे मूले चुण्णख उरभत्तसेसं वा", ते भणंति"दिण्णा अम्हेहि साधूगं". एव भगते ते पहाणा कणं करेंताणि ताणि दळूणं पदोसं गच्छेज्ज, जड़ा गोवो पिंडणिज्जु तीए । एतेगु वा चडु नेम अटवीम अण्णं वा प्राणेति खउरादि "भोइ" ति भारिया ती सह असंखड भवनि, अंतगयामा य । जम्हा एवमादि दोमा तम्हा वणं पविसंताणं णिताण वा ण घेतव्वं ।।५४५८।। भवे कारणं - ___अमिव ओमोयरिए, गय8 भए व गेलण्णे। ग्राण गेहए वा, जयणागहणं तु गीयत्थे ॥५४१६॥ अयण नि गणगपरिहाणीप जाते. न उलहुं पत्तो ताहे सावसेसं गेहति ॥५४१६॥ . जे भिक्ग्यू वमुराइयं अवमुराइयं वयइ, वयंतं वा साहिज्जति ।।सू०।१३।। वमूणि ग्यणाणि, नेमु रातो वगुगती, अधवा – राती दीप्तिमाभ्राजते वा शोभत इत्यर्थः, तं विवरीयं जो भणनि नस्म च उन्लहुँ । इमा णि नुत्ती - वसुमं नि व वमिमं ति च, वसति व बुमिम व पज्जया चरणे । नेमु रनो चुमिरानी, अबुमिम्मि रतो अवुमिराती ।।५४२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy