SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे सूत्र-१३ वसु ति रयणा, ते दुविधा-दव्वे भावे य । दवे मणिरयणादिया, मावे जाणादिया । इह भाववसूहि अधिकारो । ताणि जरस प्रत्थि सो वसुमं ति भण्णति । अधवा - इंदियाणि जस्स वमे वटुंति सो वसिमं भण्णति । अधवा - गाणदसणचरित्तेसु जो वराति गिच्चकालं सो वस (बुसिम) ति रातिणिप्रो भणति । अहवा - व्युत्सृजति पापं अन्यपदार्थाख्यानं, चारित्रं वा वुसिमं ति बुच्चति । वसति वा चारित्ते वसुराती भण्णति । ग्रहवा - "पज्जया चरणे" ति एते चारितठियस्स पजता एगट्ठिता इत्यर्थः । एस बुसिरादी भण्णति, पडिपवखे अवुसिराती ।।५४२०॥ अहवा - ____ वुसि संविग्गो भणितो, अत्रुसि असंविग ते तु वोच्चत्थं । जे भिक्खु वएज्जा ही, सो पावति आणमादीणि ॥५४२१।। कंठा । वोच्चत्थं ति वुसिरातियं अवुसिरातित भणति हा॥५४२१॥ एत्थ पढमं वुसिरातियं प्रवुसिरातियं भण्णति इमेहि कारणेहिं - रोसेण पडिणिवेसेण वा वि अकयन्नु मिच्छभावणं । संतगुणे छाएत्ता, भासंति अगुण असंते उ ॥५४२२॥ कोइ कस्सति कारणे अकारणे वा रुट्ठो, पडिनिवेसणं एसो पूतिज्जइ प्रहं ण पूइज्जामि, एवमादिविभासा । अकयष्णुयाए एतेण तस्म उवयारो करो ताहे मा एयस्स पडिउवयारो कायव्वो होहिइ त्ति, मिच्छाभावेणं मिच्छतेणं उद्दिष्णोणं । सेसं कंठं ।।५४२२॥ असंविग्गा संविग्गजणं इमेण आलंबणेण हीलंति - धीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केई हीलंति विहरमाणं, संविग्गजणं अबुद्धीतो ॥५४२३॥ के पुण धीरपुरिसा ?, इमे - केवल-मणोहि-चोदस-दस-णवपुबीहि विरहिए एण्हिं । सुद्धमसुद्धचरणं, को जाणति कस्स भावं च ॥५४२४॥ एते संपई णत्थि, जति संपइ एते होतो तो जाणंता असीदंताणं चरणं सुदं इयरेसिं प्रसुद्ध, केवलिमादिणो णा पडिचोयंता पच्छित्तं च जहारुहं देता चितंति अभंतरगो वि एरिसो चेव भावो, ण य एगतेण बाहिरकरणजुत्तो प्रभ्यंतरकरणयुक्तो भवति । कहं ? उच्यते-जेण विवजतो दीसति, जहा उदायिमारयस्स पसण्णचंदस्स य । बाहिर पत्रिसुद्धो वि भरहो विसुद्धो चेव ॥५४२४॥ बाहिरकरणेण समं, अभिंतरयं करेंसि अमुणेता । गंता तं च भवे, विवज्जो दिस्सते जेणं ॥५४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy