SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६६ सभाष्य - चूर्णिके निशीथसूत्रे पव्वसहितं तु खंडं, तव्वज्जिय अंतरुच्छ्रयं होड़ । डगलं चक्कलिछेदो, मोयं पुण छल्लिपरिहीणं ॥। ५४११ ।। पेरु उभयो पत्रदेससहितखंडं पव्वं, उभयो पेरुरहियं अंतरुच्छ्रयं, चक्कलिछेदछिण्णं डगलं भण्णति, मोयं श्रब्भंतरो गीरो ।। ५४११ ॥ सगलं पुण तस्स बाहिरा छल्ली । चोयं तु होति हीरो, काणं घुण मुक्कं वा, इतरजुतं तप्पइङ्कं तु ॥ ५४१२ || वंसहीरसहितो चोयं भण्णति, सगल बाहिरी छल्ली भण्णति, घुणकाणियं अंगार इयं वा वृत्तय, सियालदीहि वा खइयं, उवरि मुक्कं इयरं ति सचितं तम्मि सचित्तविभागे पतिट्टियं सचित्तपतिट्टितं भाति ।। ५४१२ जे भिक्खू आरणगाणं 'वण्णंधाणं अडविजत्ता संपइ ट्ठिताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेड़, परिगातं वा सातिज्जति ||०||१२|| जे भिक्खू आरणगाणं वण्णंधाणं ऋडविजत्ताओ पडिनियत्ताणं असणं वागणं वा खाइमं वा साइमं वा पडिग्गा हेड, पडिग्गातं वा साइज्जति ||सू०||१३|| अरणं गच्छतीति श्रारण्णगा, वर्ण धावंतीति वगंधा, आरण्यं वणार्थाय धावतीत्यर्थः । तेसि जत्तापट्ठियाणं जो असणादी गेण्हति जत्तापडिनियत्ताणं असणादिसंसं खउरादि वा जो गेहति तस्स प्रागादी दोसा, चउलहुं च पच्छितं । तणक हारगादी, आरण वर्णधगा उ विष्णेया । डविं पविसंताणं, णियत्तमाणाण तत्तो य || ५४१३|| [ सूत्र १२-१३ प्रादिसद्दाती पुप्फफलमूलकंदादीणं, तेसि वण्णंधाणं अडवि पविसंताणं जं संबलं पकतं तत्तो णियत्ताणं जं किचि अण्णादि । सेस कंठं ।। ५४१३ ।। तण-कट्ठ- पुप्फ-फल-मूल- कंद - पत्तादिहारगा चेव । पत्थयणं वच्चंता, करेंति पविसंति तस्सेसं ॥ ५४१४ ॥ तणादिहारमा डवि पविसंता अप्पणो पत्थयणं करेंति, सेसं उव्वरिय सिद्धं । डवी पविसंताणं, हवा तत्तो य पडिनियत्ताणं । जे भिक्खू सणादी, पडिच्छते आणमादीणि ।। ५४१५ || कंठा १ वर्णवयाण । २ संपट्टियाणं इति जिनविजय संपादित मूल पुस्तके । ३ गा० ५४१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy