SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ७०६-७२७] प्रथम उद्देशकः लोहमती सूती साहुणा ण घेत्तव्वा परं पायरियस्स एक्का भवति, सेसाण वेलुमती सिंगमती वा गणणप्पमाणेण एक्केक्का भवति । पमाणप्पमाणेण चतुरंगुला भवति । किं कारणं घेप्पति ? इमं - तुण्णणं उक्कइयकरणं वा सिव्वणं, दुगातिखंडाण संधणं ॥ २०॥ कंठा । एक्केक्का सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा । अपरिकम्मा य तधा, णातव्या आणुपुब्बीए ॥७१६॥ अद्धंगुला परेणं, छिज्जती होति सपरिकम्मा तु । अद्धंगुलमेगं तू, छिज्जती अप्पपरिकम्मा ॥७२०॥ जा पुन्ववढिता वा, पुन्वं संठवित तच्छिता वा वि । लब्भति पमाणजुत्ता, सा णायच्या अधाकडगा ॥७२१॥ पढमबितियाणकरणं, सुहुममवी जो तु कारए भिक्खू । गिहि अण्णतिथिएण व, सो पावति प्राणमादीणि ||७२२॥ पट्टित संठविताए, पुवं जमिताइ होति गहणं तु ! असती पुवकडाए, कप्पति ताहे सयं करणं ॥७२॥ बितियपदमणिउणे वा, णिउणे वा केणती भवे असहू । । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ||७२४॥ पच्छाकडसाभिग्गह, णिरभिग्गह भद्दए य असण्णी । गिहि अण्णतिस्थिएण व, गिहि पुव्वं एतरे पच्छा ॥७२॥ सव्वानो पूर्ववत् । ज भिक्खू पायस्स एक्कं तुंडियं तडई, तड्डेंतं वा सातिज्जति ॥०॥४१॥ "तुंडियं" थिग्गलं, देसी भासाए सामयिगी वा एस पडिभासा, तड्डुति लाए त्ति वुत्तं भवति । लाउयदारुयपादे, मट्टियपादे य तड्डणं दुविधं । तज्जातमतज्जाते, तज्जा एगे दुवे इतरे ।।७२६॥ लाउ प्रादि एक्केक्कं दुविधं तडणं-- तज्जातमतज्जातं । लाउस्स लाउयं तज्जातं, ससा-दारुमट्टिया दो प्रतज्जाता । एवं सेसाण वि समाणं एक्केक्कं तज्जायं, असमाणा दो प्रतज्जाया ॥७२६॥ एतेसामण्णयरं, एगतराएण जो उ तड्डेज्जा। तिण्हं एगतराए, विजंताणाटिरो दोसा ॥७२७॥ १ तापो चेव पाहामो ७०४ से ७०८ । २ लग्गइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy