SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ५० सभाष्य- चूर्णिके निशीथसूत्रे उडुबद्ध रहरणं, वासावासासु पादलेहणिया । वडउ बरे पिलक्खू, तेसि अलंभम्मि बिलिया || ७०६ || उदुबद्धे रयहरणेण पादप्पमज्जणं कज्जति, वासासु पायलेहणियाए कदमो श्रवणिज्जति ; सा भवति वडमती उंबरमती · पिप्पलो "पिलक्खु" "तं मई । एतेसि प्रलंभे श्रंबिलियमती ॥७०६ ॥ बारसगुलदीहा, अंगुलमेगं तु होति विच्छिण्णा । घणमसिणणिव्वणा वि य, पुरिसे पुरिसे य पत्तेयं ॥ ७१०|| “घणा" अज्भुसिरा, "मसिणा " लव्हा, " णिव्वणा” खयवज्जिया, पुरिसे पुरिसे य एक्केक्क । भवति ॥७१०॥ एक्क्का सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा | रिकम्मा य तथा जलभावित एतरा चेव ॥७११॥ 1 ताओ चैव गाहाम्रो सुत्तत्थं । जलमज्भ उसिते कट्ठे जा कज्जति सा जलभाविता । इतरा प्रभाविता ।।७११॥ श्रद्धगुला परेणं, छिज्जंती होति सपरिकम्मा तु । श्रद्धगुलमेगं तू, छिज्ज़ती अप्पपरिकम्मा || ७१२ || जा पुत्रवद्दिता वा, जमिता संठवित तच्छिता वा वि । लब्भति पमाणजुत्ता, सा णातव्या अधाकडया || ७१३ || पढमवितियाण करणं, सुहुममवी जो तु कारए भिक्खू । गिहि अण्णतित्थिएण व, सो पावति प्राणमादीणि ७१४ || घट्टितसंठविताए, पुब्विं जमिताए होति गहणं तु । असती पुव्वकडाए, कप्पति ताहे सयं करणं ॥ ७१५ ॥ त्रितियपदमणिउणे वा, णिउणेवा केणती भवे असहू | वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ ७१६ ॥ पच्छाकड साभिग्गह, णिरभिग्गह भद्दय य असण्णी । गिहि तित्थिण व, गिहि पुव्वं एतरे पच्छा || ७१७ ॥ होति । " वेलुमयी लोहमयी दुविधा सूर्या समास चउरंगुलप्पमाणा सा सिव्वणसंघणट्ठाए ॥ ७१८|| [ सूत्र ४०-४१ १ तन्मयी । २ उच्छिते । ३ पूर्ववत् गा० ७०४ से ७०८ । Jain Education International For Private & Personal Use Only त्त परिभोगे www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy