SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र ४१-४३ एतेसि पादाणं एगत रेविविज्जमाणे जो प्रष्णतरं पादं भ्रष्णतरेणं तड्डति तस्स प्राणादिणो दोसा, मासगुरु च से पच्छितं ॥ ७२७॥ कारण ५२ तड्ड ज्जावि । किं पुण कारणं ? इमं - संतासंतऽसंती, अथिर - अपज्जत्तऽलब्भमाणे वा । " पडिसेहऽणेस णिज्जे, सिवादी संततो असती ||७२८|| "संतं" विज्जमाणं, 'असंतं" श्रविज्जमाणं, "असती" प्रभावो । इमा "संततो प्रसती"'अथिरं" दुब्बलं, जइ भिक्खाग्रहणं कज्जति तो भज्जति, पाडिहारियं वा श्रथिरं तं प्रथक्के उद्दालिज्जति, श्रत्थि पादं कि तु म्रप्पज्जतियं । एसा श्रप्पणिज्जे संतासती । इमा गारत्थि एसु प्रत्थि अगारत्थिएसु लाउना, तेण लब्भंति, डंडिएण वा पडिसिद्धं श्रणेसणिज्जाणि व लद्धाणि, जत्थ वा विसए प्रत्थि दोद्धिया तत्यंतरा वा प्रसिवा दिएहिं ण गम्मति ॥ ७२८|| एसा संतासती भणिया । असिवादि वक्खाणं इमं - WAA सिवे ओमोरिए, रायट्ठे भएण आगाढे । सेहे चरित्त सावत भए व असिवादियं एतं ॥ ७२६|| जत्य भूमीए पादाणि श्रत्थि तत्यंतरा वा इमे दोसा-प्रसिवं प्रोमोयरिया वा रायदुट्टं वा बोधियभयं वा । प्रगाढसद्दो पत्तेयं संबज्झति । सेहाण व तत्थ उवस्सग्गो भवति, तत्थ व सेहा पडुप्पणा ततो न गंतव्वं, चरितं पडुच्च तत्थ इत्थि दोसा, एसणादोसा वा । सावयभयं वा । प्रष्णो य परिरयेण पंथो नत्थि ।। ७२६ || एसा सव्वा संतासती भणिता । इमा नासती. भिण्णे व ज्यामिते वा, पडिणीए तेण सावयादीसु । एतेहिं कारणेहिं णायव्वाऽसंत तो असती ॥ ७३० ॥ "झामियं" दड्ढं पडिणीएण वा, हरितं तेणेण वा, आदि सद्दतो भिक्खयरेण वा हरिए । पुव्वपादं एतेहि कारणेहिं ण हू, अण्णं च से णत्थि, पाढभूमीए वि पादा णत्थि भणिफण्णउ ॥ ७३०१ संता संत सतीए, कप्पति तज्जात तड्डणं काउं । तजातम्मि असंते, इतरेण वि तड्डणं कुज्जा ॥७३१॥ प्रस्तावे । तं एसा संतासंतसतीए दुविहाए सतीए तड्डेज्जा वि पुण तडुणं तज्जा- एतर । पुवं दजाएण प्रसतीते अतज्जाएण वि ॥ ७३१ ।। जे भिक्खू पायस्स परं तिन्हं तुंडियाणं तड्डोत, तड्डतं वा सातिज्जति ||०||४२|| पर चतुर्थेन न तड्डए । श्रववाउस्सग्गियं सुतं । तिन्हं तु तड्डियाणं, परेण जे भिक्खु तड्डए पादं । सो आणा अणवत्थं, मिन्द्रत्तविराधणं पावे ॥७३२ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy