SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ७२८-७४० । प्रथम उद्देशक: संता संततीए, थिर- अपज्जत ऽलब्भमाणे वा पडिसेधऽणेस णिज्जे, असिवादी संततो असती ॥७३३॥ मोरिए, यदुट्टे भएण आगाढे । असि . सेहे चरित्त सावय, भए व असिवादियं एतं ॥ ७३४|| भिण्णे व कामिते वा, पडिणीए तेण सावयादीसु । एतेहिं कारणेहिं णायव्वा संततो असती ॥७३५॥ संता संत सतीए, परेण तिन्हं न तड्डए पायं । एवंविहे असंते, पण तिन्हं पि तड्डेज्जा ।।७३६. भिक्खु पायं विहीए बंधइ, बंधेतं वा सातिज्जइ ||०||४३|| तिविधम्मि विपादम्मी, दुविधो बंधो तु होति णातव्वो । विधी विधी य बंघो, अविधीबंधो इमो तत्थ ||७३७|! णवरं - "एवंविधे असते त्ति अच्छि लाउआदि तिविहं विहिबघेण बंधिज्जइ । तत्थ इमो विधि - सोत्थियबंधी दुविधो, अविकलितो तेण-बंधो चउरंसो ।' मोतु विधिबंधो, विहिबंधो मुद्दि - इ-णावा य ।।७३८ || दुविहो सोत्थियबंधो वतिकलितो, इतरो श्रविकलितो समचउरंसो कोणेसु भिण्णो । वातकलितो एगतो दुहतो वा । एगतो इमो दुहतो इमो 8 प्रतीतस्तेनबन्धः, स चायम् । एते सव्वे प्रविधिबंधा । विधिबंधो इमो प्रतीतः मुद्दिय संठितो ४, णावाबंघसंठितो ६ ।।७३८ । तो एगतरेणं, जो पादं अविधिणा तु बंधेज्जा । तिन्हं एगतराणं, सो पावति श्राणमादीणि ॥ ७३६ ॥ कंठा ॥१७३६६ सुत्ते प्रत्थावत्तितो प्रणुन्नायं । प्रायरियो अत्थतो पडिसेधयति विहिबंधी विण कप्पति, दोसा ते चैव श्राणमादीया । तं कप्पती ण कप्पति, णिरत्ययं कारणं किं तं ॥ ७४०|| विधिबंधी विण कप्पति, जतो तत्थ वि श्रायसंजमविराहणा दोस संभवो । णु सुत्ते प्रत्यावत्तिऽभिहियं तं कप्पति ? चोयग आह प्रायरियो ग्राह चोयग श्राह - गणु सुतं णिरत्ययं ? | ण कप्पति । Jain Education International For Private & Personal Use Only ५३ www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy