SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८०३-२८१३ ] दशम उद्देशक: संघस्तस्य लिंगमवहरतीत्यर्थः । बितियपदेण वा दंडियपव्वइयस्स लिगं ण हिज्जति ॥२८०८॥ एसा विही भिक्षुस्स भणिया । उवज्झायरियाण वि एसेव विही। णवरि - इमो विसेसो - एमेव गणायरिए, गच्छम्मि तवो तु तिण्णि पक्खाइ । दो पक्खा आयरिए, पुच्छा य कुमारदिलुतो ।।२८०६। इह गणाचार्यग्रहणादुपाध्यायः परिगृह्यते, तस्स अणुवसमंतस्स गच्छे वसंतस्स तिण्णि पक्वा तवं भवति, परतो छेदो। पायरियस्स अणुवसमंतस्स दो पक्खतवो भवति, परतो छेदो। सीसो पुच्छति - "कि सरिसावराहे विसमं पच्छित्तं देह ? तम्हा रागदोसी भवंतो" । एत्थ पायरियो कुमार-दिटुंत देति ॥२८०६।। जे ते उवज्झायस्स तिण्णि पक्खा ते दिवसीकता । यणयालदिणे गणिणो, चउहा काउं सपाय एक्कारा । भत्तट्टणसज्झाए, वंदणऽलावे य हाति ॥२८१०॥ चउभागेण कता सपाता एक्कारसदिवसा भवंति । तत्थ गच्छो उवज्झाएणं समं वसधीए एक्कारसदिणं भत्तटुं करेति एवं सज्झायवंदणालावे वि, परतो पणयालदिणाण दसगो छेदो ॥२८१०॥ आयरियस्स दो पक्खा दिवसीकता। तीसदिणे आयरिए, अट्ठदिणा उ हावणा तत्थ । परतो गच्छेण चउपदेहिं तु, णिज्जूढे लग्गती छेदो ॥२८११॥ ते चउभाएण विभत्ता अट्ठमादिणा भवंति, तत्य गच्छो आयरिएण सह अट्ठमे दिणे भत्तं करेति, एवं सज्झाए वंदणालावे य, गच्छेण णिसेहो चउहिं भत्तट्ठाणादिएहिं पदेहिं । पण्णरसराइंदिए छेदे लग्गति ॥२८११॥ भिवखू उवज्झायायरियाणं अण्णगणसंकंताणं सामण्णं भण्णति - संकमतो अण्णगणं, सगणेण य वजितो चउपदेहिं । आयरिश्रो पुण वरिसं, वंदणऽऽलावेहिं सारेति ॥२८१२॥ सगच्छेणं जदा भत्तढाणादिएहि पदेहि वज्जितो तदा अण्णगणं संकेतो । तं अण्णगणायरियो वंदणाऽऽलावपदेहि भुंजतो सारंतो य वरिसं रक्खंति ॥२८१२।। सज्झायमातिएहिं, दिणे दिणे सारणा परगणे वी । नवरं पुण णाणत्तं, तवो गुरुस्सेतरो छेदो ॥२८१३।। परगणे वि संकेतस्स सज्झायमादिएहि चउहि ठाणेहि सारणा कज्जति । णवरं - परगणसंकमणे इमो विसेसो - गुरुस्स असारंतस्स तवो इयरो त्ति साधू, तस्स अण्णगणे अणुवसमंतस्स पढमदिणे चेव छेदो भवति ॥२८१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy