SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथ सूत्रे ""पुच्छा य कुमारदिट्ठतो" त्ति प्रस्य व्याख्या सरिसाव राहदंडो, जुगरण्णो भोगहरण बंधादी । मज्झिमे बंधवहादी, अव्वत्ते कण्णादि खिसा य ॥ २८१४॥ यति भणाति - सरिसे वि वराहे विसरिसं दंड दलयंता जहा य णो रागदोसिल्ला भवामो तहा कुमारेहिं दिट्ठतो कजति - - - एगस्स रण्णो तिणि पुत्ता - जेट्ठो मज्झिलो कणिट्ठो । तेहिं य तिहिं विश्रामंतियं - "पियरं मारिता र तिहा विभयामो" । तं च रण्णा णायं । तत्थ जेट्ठो जुवराया, एस पहाणवत्थु त्ति काउं किमेरिस प्रभवसति त्ति तस्स भोगहरणबंध-ताडण - खिंसणा य सव्वे पगारा कता । मज्झिम वहडो एयऽप्पहाणी त्ति काउं न तस्स भोगहरणं कतं, बंध-वह- खिसणादिया कता । श्रव्वत्तो कणिट्ठी एतेहिं वियारियो त्तिकाउं कण्णचवेडयं दंडो खिसादंडो कतो, ण भोगहरण - बंधणदंडा कता । जहा लोगो तहा लोगुत्तरे वि वत्थुसरिसो दंडो कज्जति ॥ २८१४|| पाणपुरिसे प्रकिरियासु वट्टते इमे प्रपञ्चयमादी वहुतरगा दोसा भवंति अप्पच्चय वीसत्थत्तणं च लोगगरहा य दुरभिगमो । आणाय परिभवो णेव भयं तो तिहा दंडो ॥ २८१५|| [ सूत्र - १४ - ? एते चैव प्राथरिया भवंति, श्रकसायं चारितं भवति, एवं सच्चुवदेसेसु प्रपच्चयो भवति । स साहवो वि कसायकरणादिसु वीसत्था भवंति । लोगा गरहंति - एमेव कलीमूलो ति । रोसणो य गुरू सीसपाडिच्छपाणं दुरहिगमो भवति, रोसणहस य प्रागं परिहावेति सिस्सा क्षेत्र से सीसा बीहति । तो वत्युविसेसकारणतो तिहा दंडो कतो ।। २८१५।। गच्छम्मिय पट्ठविते, जेण पदे णिग्गता ततो बितियं । भिक्खु गणायरियाणं, मूलं प्रणव पारंची ॥२८१६|| जति तवे पट्ठविते णिग्गच्छति तो मूलं पावति एवं भिक्खुस्स । गणावच्छेतियस्स य प्रणवट्टे ठायति । प्रायरियस्स चरिमे । P Jain Education International - ग्रहवा पट्ठवियं प्रारब्धं, जेण पदेण प्रारब्धेण गच्छातो णिग्गता ततो जं पदं बितियं तं गणे गयस्स पारब्भति । णिदरिसणं-जति गच्छातो भत्तदुपदेण णिग्गतो तो प्रणगणं गयस्स गणो तेण समाणं ण मुंजति, सज्झायं पुण करेति । एवं जति सज्झायपदेण णिग्गतो वंदणं करेति । वंदणे णिग्गयस्स झालाव करेति । भालावपण णिग्गयस्स परगच्छो चउहि वि पदेहिं वज्जेति । एवं भिक्खुस्स गणी उवज्झाम्रो, प्रायरियस, एतेसिं चेव मूल-प्रणव- पारंचिया प्रतो पच्छिता सगणातो अणिगताण णिग्गयाण य ।। २८१६ ।। एवं सामण्णेण भणियं । १ गा० २८०६ 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy