SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [सूत्र-१४ आयरिश्रो चउमासे, संभुंजइ चउरो देति सज्झायं । वंदणऽलावं चतुरो, तेण परं मूल णिच्छुभणा ॥२८०३॥ आयरियो पुण अणुवसमंतस्स वि चउरो मासे भत्त-पाण-दाण-ग्गहण-संभोगेण संभंजति, च उण्हं उवरि भत्तं वजेति । चउरो सज्झायं देति, तो सज्झ यं वज्जेति । वंदणालावपदे दो वि चउरो मासे करेइ, ततो वरिसे पुणे संवच्छरिए पडिक्कते मूलं पच्छित्तं, गणायो य णिच्छुभति ॥२८०३।। एवं बारसमासे, दोसु तपो सेसए भवे छेदो । परिहायमाण तदिवसे, तवो मूलं पडिक्कतो ॥२८०४॥ गवं बारसमासे अणुवसमंने अच्छंते दोसु तवो आदिमेसु जाव गच्छेण वजितो सेसेसु दससु मासेसु छेदा पंचराइदियो जाब संवत्सरं पत्तो। पज्जोसवणारातिपडिक्कताणं अधिकरणे उप्पण्णे एसा विधी । दिवसमासे परिहावेत्ता ' तद्दिवस" इति पजोसवणादिवसे अधिकरणे उप्पण्णे तवो मूलं च भवति, ण छेदो । पडिक्कमणकाले वा उप्पणे मूलमेव केवलं पडिक्कमंते भवति ॥२८०४।। एसेवऽत्थो भण्णति - एवं एक्केक्कदिणं भवेत्तु ठवणा दिणे वि एमेव । चेइयवंदणसारिते, तम्मि य काले तिमासगुरू ॥२८०५।। भद्दवयसुद्धपंचमीए अणुदिए प्राइच्चे अधिकरणे उप्पण्णे संवच्छरो भवति, छट्ठीए एगदिगुणो संवच्छरो भवति, एव एक्केक्कदिणं परिहवंतेण आणेयव्वं जाव ठवणादिणो त्ति पर्युपासमादिवस इत्यर्थः । तम्मि ठवणादिणे अणुदिए प्राइच्चे अधिकरणे उप्पण्णे एवमेव चोदणा सज्झायपट्ठवण काले चोदिजति, पुणो चेइयवंदणकाले चोइजति, अणुवसमतो पुणो पडिक्क मणवेलाए, एवं तम्मि पज्जोसवणकालदिवसे तिमासगुरू भवति ।।२८०५॥ मूलं तु पडिक्कते, पडिक्कमंते व होज अहिगरणं । संवच्छरमुस्सग्गे, कयम्मि मूलं ण सेसाई ॥२८०६॥ पडिक्कते मूलं भवति । एसा ठवणदिवसविधी । अह अद्धपडिक्कताण चेव अधिकरणं भवे संवत्सरीए काउस्सगे कते मूलमेव केवलं, ण सेसा पच्छित्ता भवति ।।२८०६॥ संवच्छरं च रुटुं, आयरिओ रक्खती पयत्तेणं । जति णाम उक्समेजा, पव्वतराजी सरिसरोसो ॥२८०७॥ एवं पायरियो तं रुष्टुं संवत्सरं पयत्तेण रक्खति । किमर्थ ? उच्यते – जति नाम उवसमेज्ज । प्रह नो उवसमति संवच्छरेण वि तो सो पव्वतराईसरिसरोसो भवति ।।२८०७॥ अण्णे दो आयरिया, एक्केक्कं वरिसमुवसमेंतस्स । तेण परं गिहि एसो, बितियपदं रायपव्वतिए ॥२८०८।। मूलायरियसमीवावो णिग्गयं अण्णे दो पायरिया कमेण एक्केक्कवरिसं पयत्तेण चेव विधिणा संरक्षन्ति । जेण उवसामितो तस्सेव सीसो। तेणं ति तस्मात् तृतीयवर्षात् परतः "सो" त्ति स गृही क्रियते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy