SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भाष्य गाथा २७६५-२८०२] दशम उद्देशकः प्रजो ! साहवो भिक्खाए णो तरंति, उबसमाहि । सो पच्चुतरं देति "पूणे" ण भत्तट्ठी, ण वा भिक्खावेला, तेण णो तरंति" । एवं वुते सव्वे भिक्खाए अवतरं त । तस्स अणुवसंतस्स वितियं मासगुरु। सन्नियट्टेसु गुरू भणाति - अजो ! ण भंजति साहू, उवसमह । सो पच्चत्तरं देति "नूणं न जीरतण्हे'। एवं वुत्ते सव्वे एगततो भुजंति । तस्स ततियं मासुगुरु ।। पूणो ' गुरू पदोसे पडिक्कमणकाले भण:ति - "प्रजो ! साह न पडिक्कमंति, उवसमाहि । पच्चुत्तरमाह "नूणं निरतियारा" । इत्थ चउत्थे ठाणे अणुवसमंतस्स चउगुरु। एवं गोसकाले अधिकरणे उप्पण्णे विधी भणियो ॥२७६८।। अण्णम्मि व कालम्मि, पर्यंत हिंडंत मंडलाऽऽवासे । तिष्णि व दोण्णि व मासा, होति पडिक्कत गुरुगा उ॥२७६६॥ अण्णम्मि काले सज्झाए पढविते जति अधिकरणं उप्पण्णं पढंताण, तो तिणि चोदणाकाला, दोणि मासगुरू । भिक्खं हिंडताणं अधिकरणे - दोणि चोदणाकालो, एगं मासगुरु । भुत्ताण अधिकरणे उप्पण्णे - एगो चोदणाकालो, एत्य णत्थि मासगुरु। अणुवसंतस्स पडिक्कमते च उगुरुमेव भवति ॥२७६६।। एवं दिवसे दिवसे, चाउक्कालं तु सारणा तस्स । जति पारे ण सारेती, गुरूण गुरुगो उ ततिवारे ॥२८००॥ पुव्वद्धं कंठ। जति बारा आयरियो तं सारणट्ठाणेसु ण सारेति तति गुरुणो मासगुरुगा । भवन्ति ॥२८००॥ एवं तु अगीयत्थे, गीयत्थे सारिते गुरू सुद्धो । जति तं गुरू ण सारे. आवत्ती होइ दोण्हं पि ॥२८०१॥ एवं दिणे दिगे सारणाविधी अगोयत्थस्स । गीयत्थं पुण एगदिणं च उसु ठाणेसु सारेतो, परतो असारेतो वि सुद्धो । जति पुण तं गीयं अगीयं वा गुरू ण सारेति तस्स य अणुवसमंतस्स, एवं दोण्ह वि पावती - पच्छित्तं भवति । अण्णे भणंति -- अगीयस्स अणुवसमंतस्स वि णत्थि पच्छित्तं, अगीयं प्रचोदेंतस्स गुरुस्स पच्छित्तं । गीतं पुण जति गुरू ण नोदेति तो पावत्ती दोण्ह वि भवति ॥२८०१॥ गच्छो य दोणि मासे, पक्खे पक्खे इमं परिहवेती। भत्तटुं सज्झायं, वंदणऽलावं ततो परेणं ॥२८०२॥ एवं अणुवसमतं गच्छो दोणि मासे सारेति । इमं पुण गच्छे पक्खे पक्खे परिहवेति । अणुवसमंतस्स पक्खे गते गच्छो तेण समं भत्तटुंण करेति । बितियपक्खे गते सज्झायं तेण समाणं ण करेति । ततियपक्खे तस्स वंदणं ण करेति। चउत्थपक्खे गते ग्राला पितेण समाणं वज्जेति ॥२८०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy