SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१४ पायरियो जति एगं अविकरणिसाहुं अणुसासति, बितियं णाणुसासति ततो, पायरियस्स मासलहुँ। तम्हा पायरिएण रागदोसविमुक्केण भवियध्वं । दिद्रुतो - "सीयघर' - बड्डकीरयण-णिम्मियं चक्किणो सीयघरं भवति, वासासु णिवाय-पवातं, सीयकाले सोम्ह, गिम्हे सीयलं । जहा तं चक्किणो सीयघरं सव्वरिउक्खमं भवति तहा पाययपूरिसस्स वि ते सव्वरिउक्खमा भवंति । जहा तं विसेसं ण करेति तहा आयरिश्रो वि विसेसं ण करेति ॥२७६४।। विसेसं पुण करेंतस्स इमो दोसो भवति - वारेइ एस एयं, ममं ण वारेइ पक्खराएणं । बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ॥२७६शा एस प्रायरिप्रो एयं साहुं अत्तबुद्धीए वारेति । मम पुण परभावबुद्धीए ण वारेति । एवं पक्खगरागे कजमाणे सो एगो साहू बाहिरभावं गच्छति, गाढतरं वा अधिकरणं करेति । अहवा- पायरियं भणेज्ज - "तुमं मं एक्कं बाहिरं पेच्छसि" त्ति अप्पाणं उब्बद्धिउं मारेति ( तो ) आयरियस्स पारंचिय, उण्णिक्खमति वा तो मूलं ॥२७६५।। अह अधिकरणं काउं अणुवसंतो चेव अच्छति गच्छे तो इमा विधी - गच्छा अणिग्गयस्सा, अणुवसमंतस्सिमो विही होति । सज्झाय भिक्ख भत्तट्ठऽवासते चतुरहेक्केक्के ॥२७६६।। पुत्र्वद्धं कंठं । सूरोदए सज्झायकाले चोइजइ, बिइयं भिक्खोत्तरणकाले, तइयं धनटकाले, चउत्थं पदोसे प्रावस्सयवेलाए । एवं चउरो वारा एक्केकक अहे चोदिजति ॥२७६६।। गोसे पडिक्कंताणं सज्झाए अपट्ठविए अंतरे एसमादि कारणे अधिकरणं उप्पज्जे । दुप्पडिलेहियमादीसु, चोदितो सम्मं अपडिवज्जते । ण वि पट्ठवेति उक्सम, कालो ण सुद्धो छि(जि)यं वासी ॥२७६७॥ दोसदुद्धं पडिलेहणं करेंतो, आदिसद्दातो अपडिले हंतो चोदितो तम्मि अणान्टुंते अधिकरणं भवे, जति अपट्टविति सयं चेव उवसंतो लटुं । मह एक्को, दो वि वा ण उवसमंति, ताहे पायरिया पट्ठवणवेलाए इमं भणंति - इमे साहू ण पट्ठति । उवसमह प्रज्जो ! सो पच्चत्तरं देति - "अवस्सं कालो ण सुद्धो, छि(जि)यं वा साहूहि सुतं, गजियं वा साहूहि सुतं, ततो ण पट्ठवेंति", एवं धुत्ते सब्बे पट्टति, सम्झायं करेंति। अणुवसमंतस्स मामगुरु पच्छित्तं ॥२७६७।। भिवखोत्तरण-वेलाए पुणो पायरिया भणंति - णो तरती अभत्तट्ठी, ण च वेलाभुंजणे ण तिण्णं सि । ण पडिक्कमति उवसम, णिरतीचारा णु पच्चाह ॥२७६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy