SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१r:-२७६४ ] दशम उद्देशकः "पछडणया सागपत्तेहि" ति, अत्र दृष्टान्तो जहा - एगो परिवयगो दमगपुरिसं चितासोगसागरपविढे करतल-पल्हत्थमुहं अत्थोवज्जणमुपायचितणपरं पासति । पुच्छति य - किमेवं चिंतापरो ? तेण से सब्भावो कहियो - "दारिद्दाभिभूयो मि" त्ति। तेण भणियं - "इस्सरं ते करेमि, जतो भणामि ततो गच्छाहि, जं च भणामि तं सव्वं कायव्वं ।" ताहे ते संबलं घेत्तु पन्वयणिगुजं पविट्ठा । परिव्वायगेण य भणितो - एस कणगरसो सीतवातातवपरिसमं अगणंतेहिं तिसाखुहावेदणं सहतेहिं बंभचारीहिं अचित्त-कंद-मूल-पत्त-पुप्फ-फलाहारीहि समीपत्तपुडेहिं भावप्रो अरुस्समणेहि घेत्तव्यो । एस से उवचारो। तेण दमगेण सो कणगरसो उवचारेण गहितो कडुयदोद्धियं भरियं । ततो णिग्गतो तेण परिव्वायगेण भणियं-सुरुद्वेण वि तुमे एस सागपत्तेण ण छड्डियव्यो । तो सो परिवायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणति - ममं पभावेणं इस्सरो भविस्ससि । सो य पुणो पुणो भणमाणो रुट्ठो भणति - जं तुझ पभावेण इस्सरत्तणं तेण मे णकज्ज, तं कणगरसं सागपत्तेण छड्डेति । ताहे परिव्वायगेण भणियं - हाहा दुरात्मन् ! जं अज्जियं समीख-ल्लएहिं तव-नियम-बंभमइएहिं । त दाणि पेच्छ णाहिह, छड्डे ता सागपत्तेहि ।। अहवा - गुरू ते अधिकरण करे साहू भणति - जं अज्जियं चरित्तं, देसूणाए वि पुन्चकोडीए । तं पि कसाइयमेत्तो, नासेइ नरो मुहुत्तेणं ॥२७६३॥ "समीखल्लएहि" ति दिलुतो दव्वखल्लगा य गहिया, "तवनियमबंभमतिएहि" ति दिटुंतोवसंहारो भावखल्लगा गहिता। तेण परिव्वायगेण सो दमगपुरिसो भण्णति - तुम इदाणि परिव्वायकालातोपच्छा परितप्पमाणो जाणेहिसि - “हा दुट्ठु मे कयं जं कणगरसो सागपत्तेहिं छड्डितो" । प्रायरितो वि ते अधिकरणकरे भगाति - तुम्भे वि मा कलहेह । मा पच्छा परितप्पिहिह, जहाबहुकालोवज्जितो सजम-कणगरसो साग-रुक्ख-पत्तसंठाणिएसु कसाए सु छड्डितो गिरत्ययं अप्पा ऐत्तियं कालं पव्वज्जाए किलिट्ठो त्ति । एवं पायरियो सामण्णतो भणाति ॥२७६३॥ अह अविधीए वारेति - आयरिओ एगं ण भणे अह एग णिवारे मासियं लहुयं । 'राग-द्दोस-विमुक्को, सीयघरसमो य आयरिश्रो ॥२७६४॥ १ गा० २७६१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy