________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१४
अयं विशेष -
अतिभणिय अभणिते वा, तावो भेदो य जीवचरणाणं ।
रूवसरिसं ण सीलं, जिम्हं मण्णे भवे अयसो ॥२७८८॥ पसत्थापसत्थो तावो भवति, सो साधू मया बहुविधेहिं असब्भदोसेहिं अब्भक्खातो पाकुट्ठो वा वा परितप्पइ । एस पसत्यो।
इमो अप्पसत्थो - "किं वा मए तस्स जातिसारणं ण कतं, हा चुक्कोमि" त्ति परितप्पति । रूवाणुरूवं से सीलं णत्थि ति अयशः।
___ अहवा - लोगाववातो भवति । जिम्हमनेन कृतं - लज्जनीयमित्यर्थः, "मणे" त्ति-एवं मन्यामहे, एवमादि अयशो भवति ॥२७८८॥
अक्कुट्ठतालिते वा, पक्खापक्खिकलहेण गणभेदो।
एगतर-सूयएहि य, रायादी सिट्टे गहणादी ॥२७८६।। जारजातो त्ति वयणेण अक्कुट्ठो, हस्तदंडादिना प्रहारदानं ताडनं, अण्णोण्णपक्खपरिग्गहकरणेण गणभेदो भवति । एगपक्खेण रायकुले कहिते।
अहवा सूचएहिं घाडएहि कहिए - तत्थ गेण्हणादिया दोसा भवंति ॥२७८६।। "हाणी दंसण-चरित्त-णाणाण'' ति अस्य व्याख्या -
चत्तकलहो वि ण पढति, अवच्छलत्ते य दंसणे हाणी ।
जह कोहाइ विवडी, तह हाणी होति चरण वि ॥२७६०॥ कलहुत्तरकालं पि कसायदोससंतावियमणो ण पढति, साहुपदोसकरणत्तणेण प्रवच्छल्लत्तं भवति, अवच्छल्लते य दसणहाणी भवति । जहा जहा कोहादियाण वड्डी तहा तहा चरित्तहाणी भवति ।।२७६०।। जम्हा एते दोसा तम्हा उवेहा ण कायव्वा । तो कि कायव्वं ? भण्णइ -
आगाढे अहिगरणे, उवसम अोकडणा उ गुरुवयणं ।
उवसमह कुणह झार्य, छड्डणता सागपत्तेहिं ॥२७६१॥
अधिकरणे आगाढे - कक्खडे उप्पण्णे कोहाभिभूता उवसामेयव्वा, कलहेंता य पासद्विएहिं अवकड्ढयव्वा।
गुरूहि उवसमणट्ठा इमं वयणं भणियव्वं - अज्जो ! उवसमेह । अणुवसमंताण को संजमो ? को वा सज्झायो ? तम्हा उवसमेह, उवसमित्ता य सज्झायं करेह ।
मा दमगपुरिसा इव कणगरससंठाणियं संजमं कसाय-साग-रुक्ख-पत्तेसु णिस्सारयाए संजम छड्डेह ।।२७६१॥ ग्रहवा गुरू भणंति -
जं अज्जियं समीख-ल्लएहिं तव-नियम-बंभमइएहिं ।
तं दाणि पेच्छ णाहिह, छड्डता साग-पत्तेहिं ॥२७६२॥ कंठा १ गा० २७८७1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org