________________
भाष्यगाथा २७८०-२७८७ ]
दशम उद्देशकः इमं “२सहायत्तस्स" वक्खाणं -
वायाए हत्थेहि, पाएहिं दंत-लउडमादीहिं ।
जो कुणति सहायत्तं, समाणदोसं तयं बिंति ।।२७८४॥ दोण्ह कलहं करेंताणं तत्थेगस्स एगो साहू सहायत्तणं करेति, वायाए कलहेति, हत्थेण वा हणति, पाएण वा पण्हि देति, दंतेहिं ता खायति, लउडेण वा हणेति । एवमादिएहिं जो सहायत्तं करेति सो तेण प्रधिकरणसाधुणा समाणदोसो ॥२७२४॥
आयरियाण उवेहाए इमे दोसा। सामण्णेण (समाणे) वा अधिकरणे अणुवसामिजतो इमं दोसदरिसणत्थं उदाहरणं -
अरण्णमज्झे अगाहजलं सरं जलयोवसोहियं वणसंडमंडियं । तत्थ य बहूणि जलचरखहचर-थलचराणि य सत्ताणि अासिताणि । तत्थ य एगं महल्लं हत्थिजूहं परिवसति । अण्णता गिम्हकाले तं हत्थिजूहं पाणियं पाउं हाउत्तिण्णं मज्झण्हदेसकाले सीयलरुक्खछायासु सुहं सुहेण पासुत्तं चिट्ठति । तत्थ य अदूरे दो सरडा भंडिउमारद्धा । वणदेवयाए य ते द? सव्वेसि सभाए आघोसियं -
णागा जलवासीया, सुणेह तस-थावरा । सरडा जत्थ भंडंति, अभावो परियतई ॥२७८५।। कंठा वणसंडसरे जल थल खहचर वीसमण देवयाकहणं ।
वारेह सरडुवेक्षण, धाडण गयणास चूरणता ॥२७८६॥
देवयाए भणियं मा एते सरडे भंडते उवेक्खह, वारेह । तेहिं जलचर-थलचरेहिं चिंतियंकिमम्हं एते सरडा भंडंता काहिंति ? तत्थ य एगो सरडो भंडतो भग्गो पेल्लितो सो धाडिज्जतोसुहसुत्तस्स हत्थिस्स बिलं ति काउं णासावुडं पविट्ठो। बितिग्रो वि पविट्ठो। ते सिरकवाले जुद्ध लग्गा। हत्थी विउलीभूतो महतीए असमाहीए वेयणट्टो य "चूरणं" ति-तं वणसंडं चूरियं, बहवे तत्थ वासिणो सत्ता घातिता। जलं च ग्राडोहतेण जलचरा घातिता। तलागपाली भेदिता । तलागं विणटुं । जलचरा सव्वे विणट्ठा ।
एवं साहुस्स वि उवेहं करेमाणस्स महंतो दोसो उप्पज्जति। तेण उवेक्खिता पिट्टापिट्टी करेज। पक्खापक्खिएण य रायकुलं बंग णिच्छुभण-कडगमद्दगं करेज्ज ।।२७८६॥
कि चान्यत् - ... तावो भेदो अयसो, हाणी सण-चरित्त-णाणाणं ।
- साहुपदोसो संसारबद्धणो साहिकरणस्स ॥२७८७॥
चतुर्थोदेशके पूर्ववत् ॥२७८७॥ १ गा० २७८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org