________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१४
जो साधू जस्स साहुस्स उवसमति सो तेण साहुणा उवसामेयन्बो विज्झवेयव्यो। जो पुण उवेहं करेति सो इमेहि ठाणेहिं पच्छित्तं प्रावजति । उवेहं करेति, प्रोहसणं करेति, उत्तुप्रति सहायकिच्चं वा करेति॥२७७६।।
लहुओ उ उवेहाए, गुरुनो सो चेव उवहसंस्स ।
उत्तुयमाणे लहुया, सहायगत्ते सरिसदोसो ॥२७८०॥
उवेहं करेंतस्स मासलहुं । उवहसंतस्स सो चेव मासो गुरुप्रो। उत्-प्राबल्येन तुदति उत्तुदति प्रचोदयतीत्यर्थः । तस्स चउलहुगा । सहायगत्तं पुण करतो अधिकरणकारिणा सरिसदोसो सरिसपायच्छित्ती य भवति ॥२७८०॥
उवेहाए त्ति इमं वक्खाणं -
परवत्तियाण किरिया, मोत्तु परटुं च जयसु आयडे ।
अवि य उवेहा वुत्ता, गुणा य दोसा य एवं तु ।।२७८१॥ अधिकरणं करेंतो दटुं तुहिकको मज्झत्थेण वा भावेण अच्छति ।
अण्णे वि भणंति - "परप्रत्यया परभवा क्रिया कर्मसंबंधः सो अस्माकं न भवति, उवसामंतेण परट्ठो को भवति, तम्हा तं परटुं मोतुं - "जयसु" त्ति परं जत्तं करेह झाणादि-नाणादिए प्राय? आत्मार्थे । अवि य मोहणिज्जुत्तीए वुत्तं - ‘उवेहेत्ता संजमो वुत्तो", एवं उवक्खेवेण सज्झ यादि गुणा भवंति, परट्ठवक्खेवेण सुत्तत्थपलिमयादिया दोसा भवंति ॥२७८२॥
अहवा - पायरियो अण्णो वा साधू अण्णेण साहुणा भणियो - एतेहि प्रधिकरणं करेहि कि ण उवपमेह ? ताहे भणाति -
जति परो पडिसेविजा, पावियं पडिसेवणं ।
मझ मोणं चरेतस्स, के अट्ठ परिहायति ॥२७८२॥ एवं भणतो मासलहुं । सेसं कंठ ॥२७८२।। "'प्रोहसण-उत्तुप्रणा" एकगाहाए वक्खाणेति -
एसो वि ताव दमयउ, हसति व तस्सोम्मता य ओहसणा।
उत्तरदाणं मा उसराहि अह होति उत्तुयणा ॥२७८३।। दोण्हं प्रधिकरणं करेंताणं एवम्मि सौदंते पायरियो अण्णो वा भणति-एसो वि ताव एवं दमयतु । उत्तरेण वा एगं अपोहतो तं अट्टहासेहि हसति । एस प्रोहसणा।
इमा उत्तुप्रणा - उत्तरदाण सिक्खावणं । अहवा भणाति - मा एयस्स प्रोसराहि मा वा एतेण जीप्पीहिसि । एवमादि उत्तुप्रणा ॥२७८३।।
१ गा० २७८०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org