SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २७७१-२७७६] दशम उद्देशक: "सचित्ते' त्ति अस्य व्याख्या किमणाऽऽभव्वं गिण्हसि, गहियं व न देसि मज्झ आमव्वं । सच्चित्तेतरमीसे, वितहा पडिवज्जो कलहो ॥२७७।। सेहो सेही वा एगस्स उप्पण्णो। तमण्णो गिण्हमाणो भणियो-किमणाभव्वं गिण्हसि ? पुव्वगहियं वा मगितो मज्झ आभव्वं किण देसि ? एवं सचित्ते । एवं इयरे अचित्ते मीसे य वितहं विवरीयं पडिवजतो अधिकरणं भवति ॥२७७५॥ तिण्णि दारा गता। इदाणि "२वयोगते" त्ति - विच्चामेलण सुत्ते, देसी भासापवंचणे चेव । अण्णम्मि य वत्तव्ये, हीणाहियमक्खरे चेव ॥२७७६॥ सुत्ते विच्चामेलणा - अण्णोणज्झयण सुयक्खधेसु घडमाणे पालावए विवितु जोएते - विच्चामेलणा भवति । देसी भासा-मरहट्ठविसए चोदिति, कुणियं वा भणंतो हसिज्जसि - वेयणचेट्टाहिं एव कुणं कुट्टि वा करोतीत्यर्थः । प्रणम्मि य वत्तव्वे - कुंदं चंद, होणक्खरे - भ स्कर इति वक्तव्वे भाकर इति, अधिप्रक्खरे सुवन्न सुसुवन्नं ॥२७७६॥ "3परिहारिय' त्ति अस्य व्याख्या - परिहारिगमठवेंते, ठविए अणहाए णिव्विसंते य । कुच्छियकुले य पविसति, चोदितऽणाउट्टणे कलहो ॥२७७७।। गुरु-गिलाण-बाल-वुड्ड-प्रादेसमादियाण जत्य पाउग्गं लभति ते परिहारियकुले, ते ण ठवेति, प्रगट्ठा वा णिविसति - प्रविशतीत्यर्थः । अहवा - परिहरणिज्जा परिहारिया, ते य कुला, ते विसंतो चोदितो अणाउदृते उटुंते वा कलहो भवे ॥२७७७॥ "४देसकहे" त्ति अस्य व्याख्या - देसकहा परिकहणे, एक्के एक्के य देसरागम्मि । मा कर देसकहं वा, अठायमाणंमि अहिगरणं ॥२७७८॥ देस-इत्थि-भत्त-रायकहा करतो चोदितो-“मा करे देसकह, ण वट्टति" त्ति। "कोऽसि तुमं? जेण मं वारेसि", अट्टायते - अधिकरणं भवे । अहवा -- एक्को सुर8 वणेति, लाटो विसपो वितियो, भगाति - "कि तुम जाणसि कूवमंडुक्को, दक्खिणावहो पहाणो" । एवं एक्केकक देस रागेण उत्तरा उत्तरेण प्रधिकरणं भवति । एवमादिसु कज्जेसु चोदिज्जते सम्मणाउद्भृते अधिकरणं समुप्पज्जे ।।२७७८ः एवं उप्पण्णे अधिकरणे - जो जस्स उ उवसमती, विज्झवणं तेण तस्स कायव्वं । जो उ उवेहं कुज्जा, आवज्जति सो इमे ठाणे ॥२७७६।। १ गा० २७७४ । २ गा० २७७४ । ३ गा० २७७४ । '४ गा० २७७४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy