________________
३८
कारणेण विप्फालेज्जा
-
सभाष्य-चूर्णिके निशीथ सूत्रे
वो "ण विष्फाले" त्ति, विप्फालिज्जति वा, श्रवज्भो वा गिलाणो ण पुच्छति गिलाण वावडो वा सो वा आदेसो गिलाणो ग पुच्छिज्जति, गिलाणवावडो वा आएसो ण. पुच्छिज्जति । हवा - तेण प्रपुच्छिए चैव कहियं - जहा तुज्झ सगा से अच्छिउकामो श्रागतो ।
बितियपदमण, अण्णगणादागयं ण विष्फाले ।
अप्पज्यं च गिलाणं, अच्छितुकामं च वच्चतं ॥२७७१ ॥
ग्रहवा - पुच्छिण चेव कहियं - इहाहं वसितं इमिणा कारणेण गच्छामि चेव । एवं श्रविकार्लेतो सुद्धो ॥ २७७१ ॥
जे भिक्खू साहिकरणं अविसनिय पाहुडं अकड - पायच्छित्तं परं ति-रायाओ विष्फा लिय अविष्फा लिय संभुंजति, संभुजंतं वा सातिञ्जति ॥ सू०|| १४ ||
जेति णि । भिक्खु पुत्रवणतो । सह अधिकरणेण साधिकरणों, कष, यभावाशुभ भावाधिकरणसहिते इत्यर्थः । विविधं विविधेहि पगारेहिं वा प्रसवियं उदसामियं किं तं पाहुडं - कलहमित्यर्थः । वि
सवि अविप्रसवियं पाहुडं तम्मि पाहुडकरणे जं पच्छित्तं तं कडं जेण सो कडपच्छित्तो, मानो ना प्रतिषेधे, न तत् कृतं प्रायश्चितं प्रकृत नायश्चित्तं, जो तं संभुजण संभोएण संभुजति - एगमंडलीए संभुजति त्ति वृत्तं भवति ।
हवा - दाणग्गहण संभोएण भुंजति, तस्स चउगुरुगा प्राणादिणो य दोसा । इमे अधिकरणनिरुत्ता एगट्टिया य
किरणमहोकरणं, हरगतीगाहणं होतरणं ।
अद्धितिकरणं च तहा, अहीरकरणं च अहीकरणं ॥ २७७२ ।।
-
भावाधिकरणं कर्मबन्धकारणमित्यर्थः ।
अहवा - अधिकं अतिरितं उत्सूत्रं करणं अधिकरणं, अधो अधस्तात् श्रात्मनः करणं, अधरा श्रधमा जघन्या गतिः, तामात्मानं ग्राहयतीति, प्रधो- प्रधस्तादवतारभूमिगृहनिश्रेण्यानि वा न वृतिः श्रधृतिरित्यत्यर्थः श्रस्याः करणं, प्रधीरस्य असतमंतस्य करणं अधिकरणं ।
हवा - प्रधीः प्रबुद्धिमान् पुरुषः, स तं करोतीत्यधिकरणं ॥ २७७२।
साहिकरणो यदुविहो, सपक्ख- परपक्खतो य नायव्वो
एक्क्को वि दुविहो, गच्छगतो णिग्गतो चेव || २७७३॥
१
Jain Education International
[ सूत्र - १४
साधिकरणो साधू दुविधेन श्रधिकरणेन भवति । तं चिमं दुविधं सपक्खाधिकरणं परपक्खाधिकरणं च । सपक्खाधिकरणकारी गच्छगतो गच्छणिग्गतो वा । एवं परपक्खाधिकरणं दुविधं ॥ २७७३ ।।
तं पुण अधिकरणं इमेहिं कारणेहि उप्पज्जति -
-
F
सच्चित्तचित्त मीसो, वयोग - परिहारिओ य देसकहा । सम्ममणाउट्टंते, अहिकरणमतो समुप्पज्जे || २७७४ ॥
For Private & Personal Use Only
www.jainelibrary.org