SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दशम उद्देशक: एए जति पुच्छितो संवासेइ तो इमे दोसा भवंति || २७६५ ॥ 'उवचरग हिमरे वा, छेत्रतितो तेण मेहुणड्डी वा । यादवकारी वा उत्त भावतेो वा || २७६६॥ २ भाष्यगाथा २७६३ - २७७०] कताई सो तेण वेसग्गहणेणं 'उवचरो मंडितो गच्छति, हिमरो बंदिश्रो गच्छति, छेत्रतितो संविग्गहितो भण्णति, सपक्खपरपक्खातो तेणित्तुमागतो, तेणगो वा गच्छति, मेहुणं सेवित्तुमागतो, मेहुणट्ठी वा गच्छति रण्णो वा अवकारं काउमागतो, रणो वा अवकारकारणाए गच्छति, वा विकप्पो, आयरियस्स वा उदायिमारकवत् भावतेणो सिद्धतावहरणट्ठताए केणति पउत्तो श्रागतो, या गोविंदवाचकवत्, एवमादि दोसा भवंति ॥। २७६६ ॥ पुट्ठे पुच्छितो वा इमं भणे - - उवसंपावराहे, कज्जे कारणिय जाते वा । बहिया उ गच्छवा सिस्स दीवणा एवमादीहिं ॥ २७६७॥ तुज्भं चेव उवसंपज्जणट्ठा आगतो, अवराहालोयणं वा दाहामिति श्रागतो, कुल-गण-संघकज्जेण वा, असिवादीहि वा कारणेहिं ग्रागतो, अजायणिमित्तेण वा श्रागतोऽहं । सो बहिया गच्छवासी विष्फालितो एवमादी कारणे दविजा, आयरिओ वि विष्फालणा एवमाइकारणे सुहं जाणति । कारणे तिण्ह दिणाणं परतो न विष्फाले, लोणं वा न पडिच्छे । २७६७॥ कज्जे भत्तपरिण्णा, गिलाण राया य धम्मकही वादी । छम्मासादुक्कोसा, तेसिं तु वइक्कमे गुरुगा || २७६८|| कुल-गण-संघ कज्जेण आयरिश्रो वावडो न विष्फालेति । भत्तपरिण्णी, अणसणोवविट्ठो, तत्थ वा वाउलो, गिलाणकज्जेण वावडो, दिगं वा सव्वं धम्ममाइक्खत्ति, परवादिणा वा सद्धि वादं करेति, एवमादिकारणंहि तिह दिणाणं परतो अविफालेंतो वि सुद्धो । उक्कोसेण जाव छम्मासा, छम्मा सातिक्कम पढमदिणे अविफा तस्स चउगुरुगा ॥२७६८|| अणेण पडिच्छावे, तस्सऽसति स तं पडिच्छते रति । उत्तर- वीमंसासुं, खिष्णो व णिसिं पि ण पडिच्छे ||२७६६॥ ३७ तिराति-वक्कमे श्रणेण वि आलोयणं पडिच्छावेति । अण्णस्स वा आलोयणारिहम्सासति सयमेव राम्रो परिच्छति । श्रह राम्रो वि परवादुत्तरवोमसाए वावडो, दिवा वादकारणेण खिष्णो विमसंतो रातो वि ण परिच्छति । एवं छम्मासा पत्ता | छम्मासते वि ष्णेहिं पडिच्छावेति, एसेव भाव इत्यर्थ: ।।२७६६ ।। दोहि तिहि वा दिहिं, जति छिज्जति तो न होइ पच्छित्तं । तेण परमणुण्णवणा, कुलाइ रण्णो व दीवेंति || २७७०॥ Jain Education International छह मासाणं परतो जति दोहिं तिहि वा दिहि कज्जं छिजति परिसमाप्यते इत्यर्थः, तो पच्छित्तं ण भवति । अध छम्मामा परतो दोहिं तिहिं वा दिहिं कज्जं ण समप्यति तो कुल-गण- संघस्स रण्णो वा णिवेदेति तहिं जो हं वावडो भविस्सामि तेण णागमिस्सं || २७७०।। १ सेवादिव्याजादुपद्रवकारकः । २ घनादिलोभाद् वधकः । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy