SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१३ सेसा कुलादिया पदा, तेहिं कुलादिएहिं पदेहि त गिदति । जस्स उद्वितो सो पुण सप्रो परमो वा संतेहिं वा असंतेहिं कुलादिएहि जस्स पदुट्ठो सयं परं व तं जिंदति । तस्स सेहस्स जमुद्दिसति तम्मि संतेहिं वा असंतेहिं वा सयं परायगं वा संसति । इमो कुलीणो, सो अकुलीणो। इमो मेहावी, सो दुम्मेहो। इमो ईसर-णिक्खंतो, सो दमगो। अहवा - इमो वत्थपत्तादिएहि ईसरो, सो दमगो। ईमो बुद्धिसंपण्णो, सो अबुद्धिमं । अपि चासो अल्पलाभलद्धी, इमो सलद्धिमं । इमेहि कारणेहि सिस्सो, परो वा परिभवति पायरिय। अहवा - पसंसते कुलादीहिं सेहं- तं कुलमंतो सो अकुलजो। एवं सेसपदेसु वि ॥२७६२॥ कारणे विप्परिणामणं पि करेज - णाऊण य वोच्छेयं, पुव्वकए कालियाणुजोगे य । सुत्तत्थ जाणगस्सा, कप्पति विस्सासणा ताहे ॥२७६३।। पूर्ववत् जे भिक्खू बहियावासियं आदेसं परं ति-रायायो अविफालेत्ता संवसावेति, संवसावेंतं वा सातिजति ||सू०॥१३॥ प्रागतो प्रादेसं करोतीति पाएसो, प्राघूर्णकमित्यर्थः । सो य अगच्छनासी बहियावासी भाति । तमागतं परतो तिरायातो, परतो तिण्हं दिणाणं ति, अविफालिय 'विप्फालणा" णाम वियडणा – कि निमित्त आगता? अणज्जंतो वा भदंत ? कतो आगता ? कहि वा वच्चह ? एवं अविफालेतस्स चउत्यदिणे चउगुरु भवति, प्राणादिणो य दोसा। बहियऽण्णगच्छवासी, आदेसं आगयं तु जो संतं । तिण्ह दिवसाण परतो, ण पुच्छति संवसाणादी ।।२७६४।। गतार्थाः ग्रारतो अविप्फालेतस्स दोसा - . पहमदिण बितिय-ततिए, लहु गुरु लहुगा य सुत्त तेण परं । संविग्गमणण्णितरे, व होतऽपुढे इमे दोसा ॥२७६५।। पढमदिणे अविफालेंतस्स मासलहु , बितियदिणे मासगुरु, ततियदिणे चउलहुं, "तेण पर" ति - चउत्य दिणे सुत्तणिवातो चउगुरुमित्यर्थः । संविग्गो उज्ज मंतो, मणुण्णो संभोतितो, इयरो असंभोतितो पासत्थादिगो वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy