SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २७५२-२७६२] दशम उद्देशक: जदा तेहिं पायरिय-उवज्झाएहिं प्रालीयणप्पदाणेण अप्पा उवणिक्खित्तो भवति, तदा भगंति - इमे य मे साहू, एस परिणिक्खेवो। तेण वि पायरिएण अपणो संतेसु साहुसु ण घेत्तव्वा, तस्स चेव ते देति । मह वत्थव्वायरियस्स असती साहूग ताहे सव्वे ते घेत्तुं पडिच्छायरियस्स एग संघाडगं कप्पागं देति । सो कि अपाडिच्छायरिप्रो वत्थव्वायरियस्स प्रणापुच्छाए ते सिस्से ण वावारेति पेसणादिसु ॥२७५७॥ जे भिक्खू दिसं विप्परिणामेइ, विप्परिणामेंतं वा सातिजति ॥२०॥१२॥ इमा सुत्तस्स सुत्तेण सह संबंधगाहा - सयमेव य अवहारो, होति दिसाए ण मे गुरू सो तु। - ग्रह भणिता विप्परिणामणा उ अण्णेसिमा होति ॥२७५८॥ समिति स्वयं अतिक्रान्तसूत्रे विप्परिणामणा प्रात्मगता अभिहिता, इमा पुण वक्खमाणसुत्ते अण्णे . अण्णस्स दिसाविपरिणामणं करेति ।।२७५८।। ।। रागेण व दोसेण व, विप्परिणामं करेति जे भिक्खू । दुविहं तिविह दिसाए, सो पावति प्राणमादीणि ॥२७५६॥ दिसं विप्परिणामेति स रागेण वा दोसेण वा। रागेण तम्मि सेहे अज्झोववातो गाढं ताहे तेण रागेण विपरिणामेउं मप्पणो अंतेण कडेति । दोसेण पदुट्ठो मा तस्स सीसो भवउ त्ति विप्परिणामेति । प्रायरियोवज्झाया दुविहा दिसा साहगं । गायरियोवउझाया पवत्तिणी य तिविहा संजतीण दिसा, एया दिसा विप्परिणामेंतस्स प्राणादिया दोसा ।।२७५६।। सो पुण इमेहि विप्परिणामेति -- डहरो अकुलीणो ति य, दुम्मेहो दमग मंदबुद्धि त्ति । अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं ॥२७६०॥ "इहरो' त्ति प्रस्य व्यास्या -- डहरो एस तव गुरू, तुमं च थेरो न जुजते जोगो। अविपक्कवुद्धि एसो, वए करेज्जा व जं किं चि ॥२७६२॥ कोनि सेही परिणयवनो तरुणायरियस्स समीवे पव्वतितुकामो चणेण भण्णति - "हहरो एस तव गुरु तुम च परिणयग्रो, स प्रायरिय-सीससंजोगो जुबति, कहं पुत्त-णतुप्र-समाणस्स सीसो भविस्ससि ? कहं वा विणयं कागि ? कि च ते सयणादिजणो भणीहिति'' ति । ग्राहना नाति -- मो डहरो अविपक्कबुद्धि, प्रविपक्कबुद्धित्तणेण य अकज्ज पि कज्ज वदति अविपक्कबुद्धित्तणानो जं कि चि दोसं करेज । एवं विप्परिणामेति । ग्रहवा - सो विप्परिणामती सन्भूतं वा किंचि दोसं वदे, असन्भूत वा किंचि दोसं वएज ॥२७६१॥ एमेव सेसेएसु वि, तं निंदतो सयं परं वा वि । संतेण असंतेण व, पसंसए तं कुलादीहिं ॥२७६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy