SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 2U सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-११ तिण्हं वरिसाणं परतो इमा विधी - सच्चित्ताति हरंति ण, कुलं पि णेच्छामो जं कुलं तुझं । वच्चामो अण्णगणं, संघ वा जति तुम ण हासि ॥२७४२॥ पुवायरियस्स अग्गतो भणितं - जं तुह कुलं तं कुलिच्चो अम्हं तिण्ह वरिसाणं उवरि सचित्तादि हरति, जइ तुम अम्हायरिणो ण ठासि तो अम्हे अतो वि परतो गणं संघ वा दूरतरं वयामो । ताहे गणायरियं उद्दिसावेति, गणसमवाए वा उवट्ठायति । सो वि संवच्छरं सचित्तादी ण हरति, एवं संघे उवट्ठायंति, सो वि छम्मासं सचित्तादी ण हर ति, एवं चितियपदेण दिसावहारं करेति ॥२७४२।। एवं पि अठायेंतो, तावतं अद्धपंचमे वरिसे । सयमेव धरेति गणं, अणुलोमेणं च णं सारे ।।२७४३।। एवं प्रद्धपंचमे वरिसे पुवायरियं चोदणाहि "तावे" अवतावेउं जाहे सो ण ठाइ ताहे अद्धपंचमेहि वरिसेहिं वयवत्तीभूतो सयमेव गणं धरेति, जत्थ य पासति तत्थ य पुवायरियं अणुलामेहि वयहि सारेति - चोदयतीत्यर्थः ॥२७४३।। अहव जति अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं। दुहतो वत्त सरिसो, तस्स उ गमो मुणेयव्वो ॥२७४४॥ अहवित्ययं विकल्पवाची, अप्पणः गोयत्थो, अण्णे य से थेरा गच्छपरियट्टगा अत्थि, तो अण्णं प्रायरियं ण उद्दिसति । कम्हा ण उद्दिसंति ? भण्णति - जतो से पढमभंगसरिसो चेव एस गमो भवति ॥२७४४।। गतो बितियभंगो। इदाणि ततियभंगो - वत्तवतो उ अगीओ. जति थेरा तत्थ केइ गीयत्था। तेसंतिए पढंतो, चोदिति सिं असति अण्णत्थ ।।२७४५॥ ___ जो पुण वयसा प्रान्प्रौढवयो वत्तो अगोयत्यो पुण जइ य सगच्छे थेरा गीयत्था तो सो तेहि थेराणं अंतिए समीवे पढंतो गच्छस्स चोदणातिसारणं करेति, ओसण्णायरियं च चोदेति, तेसि गीयत्थथेराणं असति गणं घेत्तुं अधेत्तुं वा अण्णायरियसमीवे उवसंपज्जति सुत्तट्ठाणं अट्ठा ।।२७४५॥ गतो ततियभंगो। इदाणि च उत्थो - जो पुण उभयावत्तो, पवट्टावग असति सो उ उद्दिसति । सव्वे वि उद्दिसंता, मोत्तूण इमे तु उदिसति ।।२७४६॥ जो सुत्तेण वएण अब्वत्तो सो गणवट्टावगस्स असति अण्णं पायरियं उद्दिसति - उवसंपज्जते इत्यर्थः एते चउभंगिल्ला सव्वे वि इमे मोत्तुं उद्दिसति ।।२७४६।। संविग्गमगीयत्थं, असंविग्गं खलु तहेव गीयत्थं । असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा ॥२७४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy