SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २७३३-२७४१ ] दशम उद्देशक: 9 7. वएण वत्तो गीयत्थे एस पढमभंगो, खलु पादपूरणे । अव्वत्त वएण एस बितियभंगो 'पढमभंगो अहवा - अगीयत्थे एस ततियभंगो पढमभंगिल्लो। उभयवत्तो तस्स इच्छा अण्णमायरियं उद्दिसति वाण वा। सो वत्तो तमोसण्यायरियं सारेति - चोदयतीत्यर्थः । कहं ? अण्णं गीतं पेसेति । अहवा - मासणे उ सयं गंतुं चोदेति, तं पेसेति, सयं वा गच्छति ॥२७३७।। एगाह पणगपक्खे, चाउम्मासे वरिसे जत्थ वा मिलति । चोदेति चोदवेति व, अणिच्छे वट्टावते सयं तु ॥२७३८॥ . एगाहो त्ति, प्रासणे दिणे दिणे गंतुं सारेति, एगाहो वा एगतरं, पंचण्हं दिणाण वा सारेति । एवं गवखे चाउम्मासे वरिसंते य जत्य वा समोसरणादिस्. मिलति तत्थ वा सारेति । सबहा अणिच्छते तं गणं सयमेव वट्टावेति ॥२७३८॥ अण्णं च उद्दिसावे, पयावणट्ठा ण संगहढाए । जति णाम गारवेणं, मुएज्जऽणिढे सयं ठाति ॥२७३६।। सो उभयवत्तो अण्णं वा पायरियं उद्दिसति । स्यात् किमर्थ ? पतावणट्ठा, ण गच्छस्स संगहोवग्गहढता, स्वयमेव शक्तमत्वात् । मम जीवंते चेव अण्णमायरियं उद्दिसति, जति णाम एरिसेण गारवेण पोसण्णत्तणं मुएज्जति तहावि साधु, सव्वहा अणिच्छे सयमेव आयरियपदे ठायति ॥२७३६।। गतो पढममंगो। इदाणि बितियभंगो सुयवत्तो वयावत्तो, भणति गणं तेऽहं धारिउमसत्तो। सारेहि सगणमेयं, अण्णं च वयामु आयरियं ॥२७४०॥ सो सुत्तेण वत्तो वएण अव्वत्तो । सो तं पायरियं भणति – एयं ते गणं अहं अपडुप्पण्णवयत णामो य धारे उं असत्तो, एहि तुमं एयं सगणं सारेहि । अहवा - ण सारेहि तो अम्हे अण्णं पायरियं वयामो इत्यर्थः ।।२७४०।। आयरिय उवज्झायं, इच्छंते अप्पणो य असमत्थो। तिगसंवच्छरमद्धं, कुल-गण-संघे दिसाबंधो॥२७४१॥ अपडुप्पण्णवयत्तणातो गणं वट्टावे उमसमत्यो अग्णे प्रायरिमोवज्झाए उद्दिसिउमिच्छंतो पुवायरियं भणाति - अम्हे अण्णस्स पायरियस्स णो उवसंपज्जामो, सो णे उवसंपण्णाण अम्हं सचित्तादी हरति, तुम जति सगणं ण सारेसि तो अम्हे २णिसड्ड चेव अण्णं पायरियं पडिवज्जामो। कुलिच्चं कुलसमवायं दाउं कुले उवट्ठायंति, ताहे कुलेण जो दत्तो स तेसि तिण्णि वरिसाणि सचित्तादि णो हरति ॥२७४२॥ १ प्रथमद्वारे । २ निदशंकं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy