SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३० एवं सभाष्य - चूर्णिके निशीथसूत्रे एहिं तु उववेयं, रागेण परं तु उद्दिसति कोई । जच्चाविहूणं वा, उज्झति कोई परिभवेणं || २७३३॥ एते हि उववेयं कोई रागेण ग्रण्णं प्रायरियं उद्दिसति । एतेहि चेव जच्चा दिएहि विहूणं कोति परिभवेण परिचयति दोषेण इत्यर्थः ॥ २७३३ ॥ श्रवण मेत्तीपुव्वं, पूया लद्धि परिवारतो रागे । अहिगरणमसम्माणे, सभावनि च दोसेणं || २७३४ ॥ श्रवणशब्दो विकल्प प्रदर्शने, मित्तभावो मैत्री, तत्पूर्वं तन्निमित्तं महायणपूइयं तेण वा सो पूतितो, श्राहारादिलद्धिसणां परिवार संपण्णं वा । एतेहि गुणेहिं उववेयं रागेण प्रायरियं पडिवज्जति । श्रायरिएण पुण सद्धिं श्रधिकरणे उप्पणे, आयरिएण वा असम्माणिश्रो, सभावेण वा श्रणिट्ठ श्रायरियं परिच्चयति, एस दोसेण ॥। २०३४ ।। पुरिसांतरियं परिच्चाए प्रष्णमुद्दिसणे य इमे दोसा आणा दिया य दोसा, विराहणा होति संजमायाए । दुल्लभवोहीयतं, वितियवयविराहणा चेव || २७३५ ।। तित्यराणं प्राणाभंगो, आदिसदातो प्रणवत्था, जहा एयस्स एयमसच्च तहा भ्रणणं पि । एवं मिच्छतं जणयति | बितियपयविराहणे संजमविराहणा । प्रयेण भणितो "क्रिमायरियं परिच्चयसि" त्ति, उत्तरोत्तरेण श्रधिकरणं । एत्य श्रायसंजमविराहणा । दुल्लभबोधीयत्तं च णिव्वतेति । तम्हा दिसावहारं जो करे || २७३५॥ त्रितियपदेण ग्रण्णमायरियं उद्दिसेज्जा वि - चितियपदं यरिए, ओसण्णोहाइए य कालगते । सण छवि खलु, वत्तमवत्तस्स मग्गणया ||२७३६ || जइ आयरिओ ओसणो जातो, प्रोधावितो वा कालगतो वा, एए तिष्णि दारा । एत्य श्रीमन्नो छविहो - पासत्यो, प्रसन्नो, कुसीलो, संसत्तो, ग्रहाछंदो, णितिम्रो य । तम्मि गच्छे प्रायरिम्रो जो संकप्पियो वत्तो तत्तो वा । सो वत्तावत्तो कहं गणं घरेति त्ति चउभंगेण मग्गणा कज्जति । सोलसवरिसरेण वयसा प्रवत्तो, परेण वत्तो । प्रवत्तो, मुत्तं गायत्यो वत्तो । ratorसीहो प्रगीयत्यो सुत्ते सुत्ते वि वत्तो, वएण वि वत्तो, पढमभंगो । वितिम्रो सुप्र-वत्तो, ण वएण । ततिप्रो सुए प्रवत्तो, वएण वत्तो । चउत्यो - दोहि विभवतो ।।२३३६|| वत्ते खलु गीयत्थे, अव्वत्ते वरण अहवऽगीयत्थे । वत्तित्थ सार पेसण, ग्रहाऽऽसणे सयं गमणं ॥ २७३७|| - [ सूत्र - ११ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy