SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २७४२-२७५१ ] दशम उद्देशकः संविग्गं अगीयत्थं, असंविग्गं गीयत्थं, असंविग्गं प्रगोयत्यं एते पायरि-उवज्झायत्तेण उद्दिस्संतस्स चउगुरुगं भवति । तस्स य चउगुरुगादि ॥२७४७।। तस्स कालपरिमाणं इमं - सत्तरत्तं तवो होइ, तो छेदो पहावती । छेदेण छिण्णपरियाए, ततो मूलं ततो दुगं ॥२७४८॥ एते प्रजोग्गे उद्दिसिउं अण्णाउटुंतस्स सत्तदिणे चउगुरु भवति । अणे सत्तदिणे छल्लहुँ, अण्णे सत्तदिणे छग्गुरु । ततो परं अण्णे सत्तदिणे चउगुरुछेदो। एवं छल्लहु छग्गुरुगा वि छेदा सत्तदिणे नेया। ततो एक्के दिणं मूलं अणवट्टा पारंचीया भवंति । अहवा - छग्गुरुगतवोवरि छग्गुरुगो चेव छेदो सत्तदिणे, ततो मूलप्रणवट्ठपारंचिया एक्केक्कं दिणं । अहवा - छग्गुरुगतवोवरि पणगादिप्रो छेदो सत्त सत्त दिणेसु णेयो, ततो परं मूलं प्रणवट्ठपारंचिया। एवं पच्छित्तं वियाणमाणेण संविग्गो गीयत्थो उदिसियव्यो ॥२७४८।। छट्ठाणविरहियं वा, संविग्गं वा वि वयति गीयत्थं । चउरो य अणुग्घाया, तत्थ वि आणादिणो दोसा ॥२७४६॥ छट्ठाणविरहियं संविग्गं गीयत्थं सदोस जति उद्दिसति तो चउगुरुगा पायच्छित्तं प्राणादिया य दोसा भवंति ॥२७४६।। "छट्ठाणविरहियं" अस्य व्याख्या - छट्ठाणा जा णितिओ, तविरहितकाहियादिया चउरो। ते वि य उदिसमाणा, छट्ठाणगयाण जे दोसा ॥२७५०॥ पासत्थो उस्सण्णो कुसीलो संसत्तो ग्रहाच्छंदो णितितो य-एतेहि छहि ठाणेहिं विरहितो सदोसो को भवति ? भण्णति - काहियादिया चउरो । काहीए मामाए संपसारए पासणिए । ग्रहवा - काहिए पासणिए मामाए अकयकिरिए । एते उद्दिसमाणस्स ते चेव दोसा जे छट्ठाणगते भणिया ॥२७५०॥ प्रोसण्णे त्ति गयं । इदाणि "'योहातिय-कालगते" ति दो दारा - ओहातिय-कालगते, जाहिच्छा ताहे उदिसावेति । अव्वत्ते तिविहे वी, णियमा पुण संगहटाए ॥२७५१।। जति वि पायरियो श्रोहातितो। मोहावणं च दुविध - सारूवियत्तणेण वा गीहत्थत्तणेण वा । कालगए वा प्रायरिए जो पढमिल्लेसु तिसु भंगेमु अव्वत्ता तिणि भणिया तेसिं जाहे इच्छा पायरिय उद्देसे ताहे उद्दिसावेति अण्णमायरियं पडिवज्जति ति। (जे उभयतो प्रवत्ता) ते पुण अवतत्तगाए णियमा गच्छसंगहढताए अण्ण मायरियं पडिवज्जति ॥२७५१।। एस भिक्खू भणितो । १ गा० २७३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy